Sanskrit tools

Sanskrit declension


Declension of भगाक्षिहन् bhagākṣihan, m.

Reference(s): Müller p. 91, §202 - .
SingularDualPlural
Nominative भगाक्षिहा bhagākṣihā
भगाक्षिहणौ bhagākṣihaṇau
भगाक्षिहणः bhagākṣihaṇaḥ
Vocative भगाक्षिहन् bhagākṣihan
भगाक्षिहणौ bhagākṣihaṇau
भगाक्षिहणः bhagākṣihaṇaḥ
Accusative भगाक्षिहणम् bhagākṣihaṇam
भगाक्षिहणौ bhagākṣihaṇau
भगाक्षिघ्नः bhagākṣighnaḥ
Instrumental भगाक्षिघ्ना bhagākṣighnā
भगाक्षिहभ्याम् bhagākṣihabhyām
भगाक्षिहभिः bhagākṣihabhiḥ
Dative भगाक्षिघ्ने bhagākṣighne
भगाक्षिहभ्याम् bhagākṣihabhyām
भगाक्षिहभ्यः bhagākṣihabhyaḥ
Ablative भगाक्षिघ्नः bhagākṣighnaḥ
भगाक्षिहभ्याम् bhagākṣihabhyām
भगाक्षिहभ्यः bhagākṣihabhyaḥ
Genitive भगाक्षिघ्नः bhagākṣighnaḥ
भगाक्षिघ्नोः bhagākṣighnoḥ
भगाक्षिघ्नाम् bhagākṣighnām
Locative भगाक्षिघ्नि bhagākṣighni
भगाक्षिहणि bhagākṣihaṇi
भगाक्षिघ्नोः bhagākṣighnoḥ
भगाक्षिहसु bhagākṣihasu