| Singular | Dual | Plural | |
| Nominative |
भगाक्षिहा
bhagākṣihā |
भगाक्षिहणौ
bhagākṣihaṇau |
भगाक्षिहणः
bhagākṣihaṇaḥ |
| Vocative |
भगाक्षिहन्
bhagākṣihan |
भगाक्षिहणौ
bhagākṣihaṇau |
भगाक्षिहणः
bhagākṣihaṇaḥ |
| Accusative |
भगाक्षिहणम्
bhagākṣihaṇam |
भगाक्षिहणौ
bhagākṣihaṇau |
भगाक्षिघ्नः
bhagākṣighnaḥ |
| Instrumental |
भगाक्षिघ्ना
bhagākṣighnā |
भगाक्षिहभ्याम्
bhagākṣihabhyām |
भगाक्षिहभिः
bhagākṣihabhiḥ |
| Dative |
भगाक्षिघ्ने
bhagākṣighne |
भगाक्षिहभ्याम्
bhagākṣihabhyām |
भगाक्षिहभ्यः
bhagākṣihabhyaḥ |
| Ablative |
भगाक्षिघ्नः
bhagākṣighnaḥ |
भगाक्षिहभ्याम्
bhagākṣihabhyām |
भगाक्षिहभ्यः
bhagākṣihabhyaḥ |
| Genitive |
भगाक्षिघ्नः
bhagākṣighnaḥ |
भगाक्षिघ्नोः
bhagākṣighnoḥ |
भगाक्षिघ्नाम्
bhagākṣighnām |
| Locative |
भगाक्षिघ्नि
bhagākṣighni भगाक्षिहणि bhagākṣihaṇi |
भगाक्षिघ्नोः
bhagākṣighnoḥ |
भगाक्षिहसु
bhagākṣihasu |