Singular | Dual | Plural | |
Nominativo |
भगाक्षिहा
bhagākṣihā |
भगाक्षिहणौ
bhagākṣihaṇau |
भगाक्षिहणः
bhagākṣihaṇaḥ |
Vocativo |
भगाक्षिहन्
bhagākṣihan |
भगाक्षिहणौ
bhagākṣihaṇau |
भगाक्षिहणः
bhagākṣihaṇaḥ |
Acusativo |
भगाक्षिहणम्
bhagākṣihaṇam |
भगाक्षिहणौ
bhagākṣihaṇau |
भगाक्षिघ्नः
bhagākṣighnaḥ |
Instrumental |
भगाक्षिघ्ना
bhagākṣighnā |
भगाक्षिहभ्याम्
bhagākṣihabhyām |
भगाक्षिहभिः
bhagākṣihabhiḥ |
Dativo |
भगाक्षिघ्ने
bhagākṣighne |
भगाक्षिहभ्याम्
bhagākṣihabhyām |
भगाक्षिहभ्यः
bhagākṣihabhyaḥ |
Ablativo |
भगाक्षिघ्नः
bhagākṣighnaḥ |
भगाक्षिहभ्याम्
bhagākṣihabhyām |
भगाक्षिहभ्यः
bhagākṣihabhyaḥ |
Genitivo |
भगाक्षिघ्नः
bhagākṣighnaḥ |
भगाक्षिघ्नोः
bhagākṣighnoḥ |
भगाक्षिघ्नाम्
bhagākṣighnām |
Locativo |
भगाक्षिघ्नि
bhagākṣighni भगाक्षिहणि bhagākṣihaṇi |
भगाक्षिघ्नोः
bhagākṣighnoḥ |
भगाक्षिहसु
bhagākṣihasu |