Singular | Dual | Plural | |
Nominative |
भगाङ्का
bhagāṅkā |
भगाङ्के
bhagāṅke |
भगाङ्काः
bhagāṅkāḥ |
Vocative |
भगाङ्के
bhagāṅke |
भगाङ्के
bhagāṅke |
भगाङ्काः
bhagāṅkāḥ |
Accusative |
भगाङ्काम्
bhagāṅkām |
भगाङ्के
bhagāṅke |
भगाङ्काः
bhagāṅkāḥ |
Instrumental |
भगाङ्कया
bhagāṅkayā |
भगाङ्काभ्याम्
bhagāṅkābhyām |
भगाङ्काभिः
bhagāṅkābhiḥ |
Dative |
भगाङ्कायै
bhagāṅkāyai |
भगाङ्काभ्याम्
bhagāṅkābhyām |
भगाङ्काभ्यः
bhagāṅkābhyaḥ |
Ablative |
भगाङ्कायाः
bhagāṅkāyāḥ |
भगाङ्काभ्याम्
bhagāṅkābhyām |
भगाङ्काभ्यः
bhagāṅkābhyaḥ |
Genitive |
भगाङ्कायाः
bhagāṅkāyāḥ |
भगाङ्कयोः
bhagāṅkayoḥ |
भगाङ्कानाम्
bhagāṅkānām |
Locative |
भगाङ्कायाम्
bhagāṅkāyām |
भगाङ्कयोः
bhagāṅkayoḥ |
भगाङ्कासु
bhagāṅkāsu |