Sanskrit tools

Sanskrit declension


Declension of भगाङ्का bhagāṅkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगाङ्का bhagāṅkā
भगाङ्के bhagāṅke
भगाङ्काः bhagāṅkāḥ
Vocative भगाङ्के bhagāṅke
भगाङ्के bhagāṅke
भगाङ्काः bhagāṅkāḥ
Accusative भगाङ्काम् bhagāṅkām
भगाङ्के bhagāṅke
भगाङ्काः bhagāṅkāḥ
Instrumental भगाङ्कया bhagāṅkayā
भगाङ्काभ्याम् bhagāṅkābhyām
भगाङ्काभिः bhagāṅkābhiḥ
Dative भगाङ्कायै bhagāṅkāyai
भगाङ्काभ्याम् bhagāṅkābhyām
भगाङ्काभ्यः bhagāṅkābhyaḥ
Ablative भगाङ्कायाः bhagāṅkāyāḥ
भगाङ्काभ्याम् bhagāṅkābhyām
भगाङ्काभ्यः bhagāṅkābhyaḥ
Genitive भगाङ्कायाः bhagāṅkāyāḥ
भगाङ्कयोः bhagāṅkayoḥ
भगाङ्कानाम् bhagāṅkānām
Locative भगाङ्कायाम् bhagāṅkāyām
भगाङ्कयोः bhagāṅkayoḥ
भगाङ्कासु bhagāṅkāsu