| Singular | Dual | Plural |
| Nominativo |
भगाङ्का
bhagāṅkā
|
भगाङ्के
bhagāṅke
|
भगाङ्काः
bhagāṅkāḥ
|
| Vocativo |
भगाङ्के
bhagāṅke
|
भगाङ्के
bhagāṅke
|
भगाङ्काः
bhagāṅkāḥ
|
| Acusativo |
भगाङ्काम्
bhagāṅkām
|
भगाङ्के
bhagāṅke
|
भगाङ्काः
bhagāṅkāḥ
|
| Instrumental |
भगाङ्कया
bhagāṅkayā
|
भगाङ्काभ्याम्
bhagāṅkābhyām
|
भगाङ्काभिः
bhagāṅkābhiḥ
|
| Dativo |
भगाङ्कायै
bhagāṅkāyai
|
भगाङ्काभ्याम्
bhagāṅkābhyām
|
भगाङ्काभ्यः
bhagāṅkābhyaḥ
|
| Ablativo |
भगाङ्कायाः
bhagāṅkāyāḥ
|
भगाङ्काभ्याम्
bhagāṅkābhyām
|
भगाङ्काभ्यः
bhagāṅkābhyaḥ
|
| Genitivo |
भगाङ्कायाः
bhagāṅkāyāḥ
|
भगाङ्कयोः
bhagāṅkayoḥ
|
भगाङ्कानाम्
bhagāṅkānām
|
| Locativo |
भगाङ्कायाम्
bhagāṅkāyām
|
भगाङ्कयोः
bhagāṅkayoḥ
|
भगाङ्कासु
bhagāṅkāsu
|