Sanskrit tools

Sanskrit declension


Declension of भगाङ्क bhagāṅka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगाङ्कम् bhagāṅkam
भगाङ्के bhagāṅke
भगाङ्कानि bhagāṅkāni
Vocative भगाङ्क bhagāṅka
भगाङ्के bhagāṅke
भगाङ्कानि bhagāṅkāni
Accusative भगाङ्कम् bhagāṅkam
भगाङ्के bhagāṅke
भगाङ्कानि bhagāṅkāni
Instrumental भगाङ्केन bhagāṅkena
भगाङ्काभ्याम् bhagāṅkābhyām
भगाङ्कैः bhagāṅkaiḥ
Dative भगाङ्काय bhagāṅkāya
भगाङ्काभ्याम् bhagāṅkābhyām
भगाङ्केभ्यः bhagāṅkebhyaḥ
Ablative भगाङ्कात् bhagāṅkāt
भगाङ्काभ्याम् bhagāṅkābhyām
भगाङ्केभ्यः bhagāṅkebhyaḥ
Genitive भगाङ्कस्य bhagāṅkasya
भगाङ्कयोः bhagāṅkayoḥ
भगाङ्कानाम् bhagāṅkānām
Locative भगाङ्के bhagāṅke
भगाङ्कयोः bhagāṅkayoḥ
भगाङ्केषु bhagāṅkeṣu