| Singular | Dual | Plural | |
| Nominativo |
भगाङ्कम्
bhagāṅkam |
भगाङ्के
bhagāṅke |
भगाङ्कानि
bhagāṅkāni |
| Vocativo |
भगाङ्क
bhagāṅka |
भगाङ्के
bhagāṅke |
भगाङ्कानि
bhagāṅkāni |
| Acusativo |
भगाङ्कम्
bhagāṅkam |
भगाङ्के
bhagāṅke |
भगाङ्कानि
bhagāṅkāni |
| Instrumental |
भगाङ्केन
bhagāṅkena |
भगाङ्काभ्याम्
bhagāṅkābhyām |
भगाङ्कैः
bhagāṅkaiḥ |
| Dativo |
भगाङ्काय
bhagāṅkāya |
भगाङ्काभ्याम्
bhagāṅkābhyām |
भगाङ्केभ्यः
bhagāṅkebhyaḥ |
| Ablativo |
भगाङ्कात्
bhagāṅkāt |
भगाङ्काभ्याम्
bhagāṅkābhyām |
भगाङ्केभ्यः
bhagāṅkebhyaḥ |
| Genitivo |
भगाङ्कस्य
bhagāṅkasya |
भगाङ्कयोः
bhagāṅkayoḥ |
भगाङ्कानाम्
bhagāṅkānām |
| Locativo |
भगाङ्के
bhagāṅke |
भगाङ्कयोः
bhagāṅkayoḥ |
भगाङ्केषु
bhagāṅkeṣu |