Sanskrit tools

Sanskrit declension


Declension of भगाङ्कित bhagāṅkita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगाङ्कितः bhagāṅkitaḥ
भगाङ्कितौ bhagāṅkitau
भगाङ्किताः bhagāṅkitāḥ
Vocative भगाङ्कित bhagāṅkita
भगाङ्कितौ bhagāṅkitau
भगाङ्किताः bhagāṅkitāḥ
Accusative भगाङ्कितम् bhagāṅkitam
भगाङ्कितौ bhagāṅkitau
भगाङ्कितान् bhagāṅkitān
Instrumental भगाङ्कितेन bhagāṅkitena
भगाङ्किताभ्याम् bhagāṅkitābhyām
भगाङ्कितैः bhagāṅkitaiḥ
Dative भगाङ्किताय bhagāṅkitāya
भगाङ्किताभ्याम् bhagāṅkitābhyām
भगाङ्कितेभ्यः bhagāṅkitebhyaḥ
Ablative भगाङ्कितात् bhagāṅkitāt
भगाङ्किताभ्याम् bhagāṅkitābhyām
भगाङ्कितेभ्यः bhagāṅkitebhyaḥ
Genitive भगाङ्कितस्य bhagāṅkitasya
भगाङ्कितयोः bhagāṅkitayoḥ
भगाङ्कितानाम् bhagāṅkitānām
Locative भगाङ्किते bhagāṅkite
भगाङ्कितयोः bhagāṅkitayoḥ
भगाङ्कितेषु bhagāṅkiteṣu