| Singular | Dual | Plural |
Nominativo |
भगाङ्कितः
bhagāṅkitaḥ
|
भगाङ्कितौ
bhagāṅkitau
|
भगाङ्किताः
bhagāṅkitāḥ
|
Vocativo |
भगाङ्कित
bhagāṅkita
|
भगाङ्कितौ
bhagāṅkitau
|
भगाङ्किताः
bhagāṅkitāḥ
|
Acusativo |
भगाङ्कितम्
bhagāṅkitam
|
भगाङ्कितौ
bhagāṅkitau
|
भगाङ्कितान्
bhagāṅkitān
|
Instrumental |
भगाङ्कितेन
bhagāṅkitena
|
भगाङ्किताभ्याम्
bhagāṅkitābhyām
|
भगाङ्कितैः
bhagāṅkitaiḥ
|
Dativo |
भगाङ्किताय
bhagāṅkitāya
|
भगाङ्किताभ्याम्
bhagāṅkitābhyām
|
भगाङ्कितेभ्यः
bhagāṅkitebhyaḥ
|
Ablativo |
भगाङ्कितात्
bhagāṅkitāt
|
भगाङ्किताभ्याम्
bhagāṅkitābhyām
|
भगाङ्कितेभ्यः
bhagāṅkitebhyaḥ
|
Genitivo |
भगाङ्कितस्य
bhagāṅkitasya
|
भगाङ्कितयोः
bhagāṅkitayoḥ
|
भगाङ्कितानाम्
bhagāṅkitānām
|
Locativo |
भगाङ्किते
bhagāṅkite
|
भगाङ्कितयोः
bhagāṅkitayoḥ
|
भगाङ्कितेषु
bhagāṅkiteṣu
|