Sanskrit tools

Sanskrit declension


Declension of भगाधान bhagādhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगाधानम् bhagādhānam
भगाधाने bhagādhāne
भगाधानानि bhagādhānāni
Vocative भगाधान bhagādhāna
भगाधाने bhagādhāne
भगाधानानि bhagādhānāni
Accusative भगाधानम् bhagādhānam
भगाधाने bhagādhāne
भगाधानानि bhagādhānāni
Instrumental भगाधानेन bhagādhānena
भगाधानाभ्याम् bhagādhānābhyām
भगाधानैः bhagādhānaiḥ
Dative भगाधानाय bhagādhānāya
भगाधानाभ्याम् bhagādhānābhyām
भगाधानेभ्यः bhagādhānebhyaḥ
Ablative भगाधानात् bhagādhānāt
भगाधानाभ्याम् bhagādhānābhyām
भगाधानेभ्यः bhagādhānebhyaḥ
Genitive भगाधानस्य bhagādhānasya
भगाधानयोः bhagādhānayoḥ
भगाधानानाम् bhagādhānānām
Locative भगाधाने bhagādhāne
भगाधानयोः bhagādhānayoḥ
भगाधानेषु bhagādhāneṣu