| Singular | Dual | Plural |
| Nominative |
भगाधानम्
bhagādhānam
|
भगाधाने
bhagādhāne
|
भगाधानानि
bhagādhānāni
|
| Vocative |
भगाधान
bhagādhāna
|
भगाधाने
bhagādhāne
|
भगाधानानि
bhagādhānāni
|
| Accusative |
भगाधानम्
bhagādhānam
|
भगाधाने
bhagādhāne
|
भगाधानानि
bhagādhānāni
|
| Instrumental |
भगाधानेन
bhagādhānena
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानैः
bhagādhānaiḥ
|
| Dative |
भगाधानाय
bhagādhānāya
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानेभ्यः
bhagādhānebhyaḥ
|
| Ablative |
भगाधानात्
bhagādhānāt
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानेभ्यः
bhagādhānebhyaḥ
|
| Genitive |
भगाधानस्य
bhagādhānasya
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानानाम्
bhagādhānānām
|
| Locative |
भगाधाने
bhagādhāne
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानेषु
bhagādhāneṣu
|