| Singular | Dual | Plural |
Nominativo |
भगाधानम्
bhagādhānam
|
भगाधाने
bhagādhāne
|
भगाधानानि
bhagādhānāni
|
Vocativo |
भगाधान
bhagādhāna
|
भगाधाने
bhagādhāne
|
भगाधानानि
bhagādhānāni
|
Acusativo |
भगाधानम्
bhagādhānam
|
भगाधाने
bhagādhāne
|
भगाधानानि
bhagādhānāni
|
Instrumental |
भगाधानेन
bhagādhānena
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानैः
bhagādhānaiḥ
|
Dativo |
भगाधानाय
bhagādhānāya
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानेभ्यः
bhagādhānebhyaḥ
|
Ablativo |
भगाधानात्
bhagādhānāt
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानेभ्यः
bhagādhānebhyaḥ
|
Genitivo |
भगाधानस्य
bhagādhānasya
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानानाम्
bhagādhānānām
|
Locativo |
भगाधाने
bhagādhāne
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानेषु
bhagādhāneṣu
|