Herramientas de sánscrito

Declinación del sánscrito


Declinación de भगाधान bhagādhāna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगाधानम् bhagādhānam
भगाधाने bhagādhāne
भगाधानानि bhagādhānāni
Vocativo भगाधान bhagādhāna
भगाधाने bhagādhāne
भगाधानानि bhagādhānāni
Acusativo भगाधानम् bhagādhānam
भगाधाने bhagādhāne
भगाधानानि bhagādhānāni
Instrumental भगाधानेन bhagādhānena
भगाधानाभ्याम् bhagādhānābhyām
भगाधानैः bhagādhānaiḥ
Dativo भगाधानाय bhagādhānāya
भगाधानाभ्याम् bhagādhānābhyām
भगाधानेभ्यः bhagādhānebhyaḥ
Ablativo भगाधानात् bhagādhānāt
भगाधानाभ्याम् bhagādhānābhyām
भगाधानेभ्यः bhagādhānebhyaḥ
Genitivo भगाधानस्य bhagādhānasya
भगाधानयोः bhagādhānayoḥ
भगाधानानाम् bhagādhānānām
Locativo भगाधाने bhagādhāne
भगाधानयोः bhagādhānayoḥ
भगाधानेषु bhagādhāneṣu