Sanskrit tools

Sanskrit declension


Declension of भगास्य bhagāsya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगास्यम् bhagāsyam
भगास्ये bhagāsye
भगास्यानि bhagāsyāni
Vocative भगास्य bhagāsya
भगास्ये bhagāsye
भगास्यानि bhagāsyāni
Accusative भगास्यम् bhagāsyam
भगास्ये bhagāsye
भगास्यानि bhagāsyāni
Instrumental भगास्येन bhagāsyena
भगास्याभ्याम् bhagāsyābhyām
भगास्यैः bhagāsyaiḥ
Dative भगास्याय bhagāsyāya
भगास्याभ्याम् bhagāsyābhyām
भगास्येभ्यः bhagāsyebhyaḥ
Ablative भगास्यात् bhagāsyāt
भगास्याभ्याम् bhagāsyābhyām
भगास्येभ्यः bhagāsyebhyaḥ
Genitive भगास्यस्य bhagāsyasya
भगास्ययोः bhagāsyayoḥ
भगास्यानाम् bhagāsyānām
Locative भगास्ये bhagāsye
भगास्ययोः bhagāsyayoḥ
भगास्येषु bhagāsyeṣu