Singular | Dual | Plural | |
Nominative |
भगास्यम्
bhagāsyam |
भगास्ये
bhagāsye |
भगास्यानि
bhagāsyāni |
Vocative |
भगास्य
bhagāsya |
भगास्ये
bhagāsye |
भगास्यानि
bhagāsyāni |
Accusative |
भगास्यम्
bhagāsyam |
भगास्ये
bhagāsye |
भगास्यानि
bhagāsyāni |
Instrumental |
भगास्येन
bhagāsyena |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्यैः
bhagāsyaiḥ |
Dative |
भगास्याय
bhagāsyāya |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्येभ्यः
bhagāsyebhyaḥ |
Ablative |
भगास्यात्
bhagāsyāt |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्येभ्यः
bhagāsyebhyaḥ |
Genitive |
भगास्यस्य
bhagāsyasya |
भगास्ययोः
bhagāsyayoḥ |
भगास्यानाम्
bhagāsyānām |
Locative |
भगास्ये
bhagāsye |
भगास्ययोः
bhagāsyayoḥ |
भगास्येषु
bhagāsyeṣu |