| Singular | Dual | Plural | |
| Nominativo |
भगास्यम्
bhagāsyam |
भगास्ये
bhagāsye |
भगास्यानि
bhagāsyāni |
| Vocativo |
भगास्य
bhagāsya |
भगास्ये
bhagāsye |
भगास्यानि
bhagāsyāni |
| Acusativo |
भगास्यम्
bhagāsyam |
भगास्ये
bhagāsye |
भगास्यानि
bhagāsyāni |
| Instrumental |
भगास्येन
bhagāsyena |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्यैः
bhagāsyaiḥ |
| Dativo |
भगास्याय
bhagāsyāya |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्येभ्यः
bhagāsyebhyaḥ |
| Ablativo |
भगास्यात्
bhagāsyāt |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्येभ्यः
bhagāsyebhyaḥ |
| Genitivo |
भगास्यस्य
bhagāsyasya |
भगास्ययोः
bhagāsyayoḥ |
भगास्यानाम्
bhagāsyānām |
| Locativo |
भगास्ये
bhagāsye |
भगास्ययोः
bhagāsyayoḥ |
भगास्येषु
bhagāsyeṣu |