| Singular | Dual | Plural |
Nominative |
भगवच्चरणारविन्दध्यानम्
bhagavaccaraṇāravindadhyānam
|
भगवच्चरणारविन्दध्याने
bhagavaccaraṇāravindadhyāne
|
भगवच्चरणारविन्दध्यानानि
bhagavaccaraṇāravindadhyānāni
|
Vocative |
भगवच्चरणारविन्दध्यान
bhagavaccaraṇāravindadhyāna
|
भगवच्चरणारविन्दध्याने
bhagavaccaraṇāravindadhyāne
|
भगवच्चरणारविन्दध्यानानि
bhagavaccaraṇāravindadhyānāni
|
Accusative |
भगवच्चरणारविन्दध्यानम्
bhagavaccaraṇāravindadhyānam
|
भगवच्चरणारविन्दध्याने
bhagavaccaraṇāravindadhyāne
|
भगवच्चरणारविन्दध्यानानि
bhagavaccaraṇāravindadhyānāni
|
Instrumental |
भगवच्चरणारविन्दध्यानेन
bhagavaccaraṇāravindadhyānena
|
भगवच्चरणारविन्दध्यानाभ्याम्
bhagavaccaraṇāravindadhyānābhyām
|
भगवच्चरणारविन्दध्यानैः
bhagavaccaraṇāravindadhyānaiḥ
|
Dative |
भगवच्चरणारविन्दध्यानाय
bhagavaccaraṇāravindadhyānāya
|
भगवच्चरणारविन्दध्यानाभ्याम्
bhagavaccaraṇāravindadhyānābhyām
|
भगवच्चरणारविन्दध्यानेभ्यः
bhagavaccaraṇāravindadhyānebhyaḥ
|
Ablative |
भगवच्चरणारविन्दध्यानात्
bhagavaccaraṇāravindadhyānāt
|
भगवच्चरणारविन्दध्यानाभ्याम्
bhagavaccaraṇāravindadhyānābhyām
|
भगवच्चरणारविन्दध्यानेभ्यः
bhagavaccaraṇāravindadhyānebhyaḥ
|
Genitive |
भगवच्चरणारविन्दध्यानस्य
bhagavaccaraṇāravindadhyānasya
|
भगवच्चरणारविन्दध्यानयोः
bhagavaccaraṇāravindadhyānayoḥ
|
भगवच्चरणारविन्दध्यानानाम्
bhagavaccaraṇāravindadhyānānām
|
Locative |
भगवच्चरणारविन्दध्याने
bhagavaccaraṇāravindadhyāne
|
भगवच्चरणारविन्दध्यानयोः
bhagavaccaraṇāravindadhyānayoḥ
|
भगवच्चरणारविन्दध्यानेषु
bhagavaccaraṇāravindadhyāneṣu
|