Sanskrit tools

Sanskrit declension


Declension of भगवच्चरणारविन्दध्यान bhagavaccaraṇāravindadhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवच्चरणारविन्दध्यानम् bhagavaccaraṇāravindadhyānam
भगवच्चरणारविन्दध्याने bhagavaccaraṇāravindadhyāne
भगवच्चरणारविन्दध्यानानि bhagavaccaraṇāravindadhyānāni
Vocative भगवच्चरणारविन्दध्यान bhagavaccaraṇāravindadhyāna
भगवच्चरणारविन्दध्याने bhagavaccaraṇāravindadhyāne
भगवच्चरणारविन्दध्यानानि bhagavaccaraṇāravindadhyānāni
Accusative भगवच्चरणारविन्दध्यानम् bhagavaccaraṇāravindadhyānam
भगवच्चरणारविन्दध्याने bhagavaccaraṇāravindadhyāne
भगवच्चरणारविन्दध्यानानि bhagavaccaraṇāravindadhyānāni
Instrumental भगवच्चरणारविन्दध्यानेन bhagavaccaraṇāravindadhyānena
भगवच्चरणारविन्दध्यानाभ्याम् bhagavaccaraṇāravindadhyānābhyām
भगवच्चरणारविन्दध्यानैः bhagavaccaraṇāravindadhyānaiḥ
Dative भगवच्चरणारविन्दध्यानाय bhagavaccaraṇāravindadhyānāya
भगवच्चरणारविन्दध्यानाभ्याम् bhagavaccaraṇāravindadhyānābhyām
भगवच्चरणारविन्दध्यानेभ्यः bhagavaccaraṇāravindadhyānebhyaḥ
Ablative भगवच्चरणारविन्दध्यानात् bhagavaccaraṇāravindadhyānāt
भगवच्चरणारविन्दध्यानाभ्याम् bhagavaccaraṇāravindadhyānābhyām
भगवच्चरणारविन्दध्यानेभ्यः bhagavaccaraṇāravindadhyānebhyaḥ
Genitive भगवच्चरणारविन्दध्यानस्य bhagavaccaraṇāravindadhyānasya
भगवच्चरणारविन्दध्यानयोः bhagavaccaraṇāravindadhyānayoḥ
भगवच्चरणारविन्दध्यानानाम् bhagavaccaraṇāravindadhyānānām
Locative भगवच्चरणारविन्दध्याने bhagavaccaraṇāravindadhyāne
भगवच्चरणारविन्दध्यानयोः bhagavaccaraṇāravindadhyānayoḥ
भगवच्चरणारविन्दध्यानेषु bhagavaccaraṇāravindadhyāneṣu