Herramientas de sánscrito

Declinación del sánscrito


Declinación de भगवच्चरणारविन्दध्यान bhagavaccaraṇāravindadhyāna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगवच्चरणारविन्दध्यानम् bhagavaccaraṇāravindadhyānam
भगवच्चरणारविन्दध्याने bhagavaccaraṇāravindadhyāne
भगवच्चरणारविन्दध्यानानि bhagavaccaraṇāravindadhyānāni
Vocativo भगवच्चरणारविन्दध्यान bhagavaccaraṇāravindadhyāna
भगवच्चरणारविन्दध्याने bhagavaccaraṇāravindadhyāne
भगवच्चरणारविन्दध्यानानि bhagavaccaraṇāravindadhyānāni
Acusativo भगवच्चरणारविन्दध्यानम् bhagavaccaraṇāravindadhyānam
भगवच्चरणारविन्दध्याने bhagavaccaraṇāravindadhyāne
भगवच्चरणारविन्दध्यानानि bhagavaccaraṇāravindadhyānāni
Instrumental भगवच्चरणारविन्दध्यानेन bhagavaccaraṇāravindadhyānena
भगवच्चरणारविन्दध्यानाभ्याम् bhagavaccaraṇāravindadhyānābhyām
भगवच्चरणारविन्दध्यानैः bhagavaccaraṇāravindadhyānaiḥ
Dativo भगवच्चरणारविन्दध्यानाय bhagavaccaraṇāravindadhyānāya
भगवच्चरणारविन्दध्यानाभ्याम् bhagavaccaraṇāravindadhyānābhyām
भगवच्चरणारविन्दध्यानेभ्यः bhagavaccaraṇāravindadhyānebhyaḥ
Ablativo भगवच्चरणारविन्दध्यानात् bhagavaccaraṇāravindadhyānāt
भगवच्चरणारविन्दध्यानाभ्याम् bhagavaccaraṇāravindadhyānābhyām
भगवच्चरणारविन्दध्यानेभ्यः bhagavaccaraṇāravindadhyānebhyaḥ
Genitivo भगवच्चरणारविन्दध्यानस्य bhagavaccaraṇāravindadhyānasya
भगवच्चरणारविन्दध्यानयोः bhagavaccaraṇāravindadhyānayoḥ
भगवच्चरणारविन्दध्यानानाम् bhagavaccaraṇāravindadhyānānām
Locativo भगवच्चरणारविन्दध्याने bhagavaccaraṇāravindadhyāne
भगवच्चरणारविन्दध्यानयोः bhagavaccaraṇāravindadhyānayoḥ
भगवच्चरणारविन्दध्यानेषु bhagavaccaraṇāravindadhyāneṣu