Sanskrit tools

Sanskrit declension


Declension of भगवच्छास्त्र bhagavacchāstra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवच्छास्त्रम् bhagavacchāstram
भगवच्छास्त्रे bhagavacchāstre
भगवच्छास्त्राणि bhagavacchāstrāṇi
Vocative भगवच्छास्त्र bhagavacchāstra
भगवच्छास्त्रे bhagavacchāstre
भगवच्छास्त्राणि bhagavacchāstrāṇi
Accusative भगवच्छास्त्रम् bhagavacchāstram
भगवच्छास्त्रे bhagavacchāstre
भगवच्छास्त्राणि bhagavacchāstrāṇi
Instrumental भगवच्छास्त्रेण bhagavacchāstreṇa
भगवच्छास्त्राभ्याम् bhagavacchāstrābhyām
भगवच्छास्त्रैः bhagavacchāstraiḥ
Dative भगवच्छास्त्राय bhagavacchāstrāya
भगवच्छास्त्राभ्याम् bhagavacchāstrābhyām
भगवच्छास्त्रेभ्यः bhagavacchāstrebhyaḥ
Ablative भगवच्छास्त्रात् bhagavacchāstrāt
भगवच्छास्त्राभ्याम् bhagavacchāstrābhyām
भगवच्छास्त्रेभ्यः bhagavacchāstrebhyaḥ
Genitive भगवच्छास्त्रस्य bhagavacchāstrasya
भगवच्छास्त्रयोः bhagavacchāstrayoḥ
भगवच्छास्त्राणाम् bhagavacchāstrāṇām
Locative भगवच्छास्त्रे bhagavacchāstre
भगवच्छास्त्रयोः bhagavacchāstrayoḥ
भगवच्छास्त्रेषु bhagavacchāstreṣu