| Singular | Dual | Plural |
Nominative |
भगवच्छास्त्रम्
bhagavacchāstram
|
भगवच्छास्त्रे
bhagavacchāstre
|
भगवच्छास्त्राणि
bhagavacchāstrāṇi
|
Vocative |
भगवच्छास्त्र
bhagavacchāstra
|
भगवच्छास्त्रे
bhagavacchāstre
|
भगवच्छास्त्राणि
bhagavacchāstrāṇi
|
Accusative |
भगवच्छास्त्रम्
bhagavacchāstram
|
भगवच्छास्त्रे
bhagavacchāstre
|
भगवच्छास्त्राणि
bhagavacchāstrāṇi
|
Instrumental |
भगवच्छास्त्रेण
bhagavacchāstreṇa
|
भगवच्छास्त्राभ्याम्
bhagavacchāstrābhyām
|
भगवच्छास्त्रैः
bhagavacchāstraiḥ
|
Dative |
भगवच्छास्त्राय
bhagavacchāstrāya
|
भगवच्छास्त्राभ्याम्
bhagavacchāstrābhyām
|
भगवच्छास्त्रेभ्यः
bhagavacchāstrebhyaḥ
|
Ablative |
भगवच्छास्त्रात्
bhagavacchāstrāt
|
भगवच्छास्त्राभ्याम्
bhagavacchāstrābhyām
|
भगवच्छास्त्रेभ्यः
bhagavacchāstrebhyaḥ
|
Genitive |
भगवच्छास्त्रस्य
bhagavacchāstrasya
|
भगवच्छास्त्रयोः
bhagavacchāstrayoḥ
|
भगवच्छास्त्राणाम्
bhagavacchāstrāṇām
|
Locative |
भगवच्छास्त्रे
bhagavacchāstre
|
भगवच्छास्त्रयोः
bhagavacchāstrayoḥ
|
भगवच्छास्त्रेषु
bhagavacchāstreṣu
|