| Singular | Dual | Plural |
Nominativo |
भगवच्छास्त्रम्
bhagavacchāstram
|
भगवच्छास्त्रे
bhagavacchāstre
|
भगवच्छास्त्राणि
bhagavacchāstrāṇi
|
Vocativo |
भगवच्छास्त्र
bhagavacchāstra
|
भगवच्छास्त्रे
bhagavacchāstre
|
भगवच्छास्त्राणि
bhagavacchāstrāṇi
|
Acusativo |
भगवच्छास्त्रम्
bhagavacchāstram
|
भगवच्छास्त्रे
bhagavacchāstre
|
भगवच्छास्त्राणि
bhagavacchāstrāṇi
|
Instrumental |
भगवच्छास्त्रेण
bhagavacchāstreṇa
|
भगवच्छास्त्राभ्याम्
bhagavacchāstrābhyām
|
भगवच्छास्त्रैः
bhagavacchāstraiḥ
|
Dativo |
भगवच्छास्त्राय
bhagavacchāstrāya
|
भगवच्छास्त्राभ्याम्
bhagavacchāstrābhyām
|
भगवच्छास्त्रेभ्यः
bhagavacchāstrebhyaḥ
|
Ablativo |
भगवच्छास्त्रात्
bhagavacchāstrāt
|
भगवच्छास्त्राभ्याम्
bhagavacchāstrābhyām
|
भगवच्छास्त्रेभ्यः
bhagavacchāstrebhyaḥ
|
Genitivo |
भगवच्छास्त्रस्य
bhagavacchāstrasya
|
भगवच्छास्त्रयोः
bhagavacchāstrayoḥ
|
भगवच्छास्त्राणाम्
bhagavacchāstrāṇām
|
Locativo |
भगवच्छास्त्रे
bhagavacchāstre
|
भगवच्छास्त्रयोः
bhagavacchāstrayoḥ
|
भगवच्छास्त्रेषु
bhagavacchāstreṣu
|