Sanskrit tools

Sanskrit declension


Declension of भगवती bhagavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भगवती bhagavatī
भगवत्यौ bhagavatyau
भगवत्यः bhagavatyaḥ
Vocative भगवति bhagavati
भगवत्यौ bhagavatyau
भगवत्यः bhagavatyaḥ
Accusative भगवतीम् bhagavatīm
भगवत्यौ bhagavatyau
भगवतीः bhagavatīḥ
Instrumental भगवत्या bhagavatyā
भगवतीभ्याम् bhagavatībhyām
भगवतीभिः bhagavatībhiḥ
Dative भगवत्यै bhagavatyai
भगवतीभ्याम् bhagavatībhyām
भगवतीभ्यः bhagavatībhyaḥ
Ablative भगवत्याः bhagavatyāḥ
भगवतीभ्याम् bhagavatībhyām
भगवतीभ्यः bhagavatībhyaḥ
Genitive भगवत्याः bhagavatyāḥ
भगवत्योः bhagavatyoḥ
भगवतीनाम् bhagavatīnām
Locative भगवत्याम् bhagavatyām
भगवत्योः bhagavatyoḥ
भगवतीषु bhagavatīṣu