Sanskrit tools

Sanskrit declension


Declension of भगवत्तम bhagavattama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवत्तमः bhagavattamaḥ
भगवत्तमौ bhagavattamau
भगवत्तमाः bhagavattamāḥ
Vocative भगवत्तम bhagavattama
भगवत्तमौ bhagavattamau
भगवत्तमाः bhagavattamāḥ
Accusative भगवत्तमम् bhagavattamam
भगवत्तमौ bhagavattamau
भगवत्तमान् bhagavattamān
Instrumental भगवत्तमेन bhagavattamena
भगवत्तमाभ्याम् bhagavattamābhyām
भगवत्तमैः bhagavattamaiḥ
Dative भगवत्तमाय bhagavattamāya
भगवत्तमाभ्याम् bhagavattamābhyām
भगवत्तमेभ्यः bhagavattamebhyaḥ
Ablative भगवत्तमात् bhagavattamāt
भगवत्तमाभ्याम् bhagavattamābhyām
भगवत्तमेभ्यः bhagavattamebhyaḥ
Genitive भगवत्तमस्य bhagavattamasya
भगवत्तमयोः bhagavattamayoḥ
भगवत्तमानाम् bhagavattamānām
Locative भगवत्तमे bhagavattame
भगवत्तमयोः bhagavattamayoḥ
भगवत्तमेषु bhagavattameṣu