| Singular | Dual | Plural |
Nominativo |
भगवत्तमः
bhagavattamaḥ
|
भगवत्तमौ
bhagavattamau
|
भगवत्तमाः
bhagavattamāḥ
|
Vocativo |
भगवत्तम
bhagavattama
|
भगवत्तमौ
bhagavattamau
|
भगवत्तमाः
bhagavattamāḥ
|
Acusativo |
भगवत्तमम्
bhagavattamam
|
भगवत्तमौ
bhagavattamau
|
भगवत्तमान्
bhagavattamān
|
Instrumental |
भगवत्तमेन
bhagavattamena
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमैः
bhagavattamaiḥ
|
Dativo |
भगवत्तमाय
bhagavattamāya
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमेभ्यः
bhagavattamebhyaḥ
|
Ablativo |
भगवत्तमात्
bhagavattamāt
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमेभ्यः
bhagavattamebhyaḥ
|
Genitivo |
भगवत्तमस्य
bhagavattamasya
|
भगवत्तमयोः
bhagavattamayoḥ
|
भगवत्तमानाम्
bhagavattamānām
|
Locativo |
भगवत्तमे
bhagavattame
|
भगवत्तमयोः
bhagavattamayoḥ
|
भगवत्तमेषु
bhagavattameṣu
|