Sanskrit tools

Sanskrit declension


Declension of भगवत्तमा bhagavattamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवत्तमा bhagavattamā
भगवत्तमे bhagavattame
भगवत्तमाः bhagavattamāḥ
Vocative भगवत्तमे bhagavattame
भगवत्तमे bhagavattame
भगवत्तमाः bhagavattamāḥ
Accusative भगवत्तमाम् bhagavattamām
भगवत्तमे bhagavattame
भगवत्तमाः bhagavattamāḥ
Instrumental भगवत्तमया bhagavattamayā
भगवत्तमाभ्याम् bhagavattamābhyām
भगवत्तमाभिः bhagavattamābhiḥ
Dative भगवत्तमायै bhagavattamāyai
भगवत्तमाभ्याम् bhagavattamābhyām
भगवत्तमाभ्यः bhagavattamābhyaḥ
Ablative भगवत्तमायाः bhagavattamāyāḥ
भगवत्तमाभ्याम् bhagavattamābhyām
भगवत्तमाभ्यः bhagavattamābhyaḥ
Genitive भगवत्तमायाः bhagavattamāyāḥ
भगवत्तमयोः bhagavattamayoḥ
भगवत्तमानाम् bhagavattamānām
Locative भगवत्तमायाम् bhagavattamāyām
भगवत्तमयोः bhagavattamayoḥ
भगवत्तमासु bhagavattamāsu