| Singular | Dual | Plural |
Nominative |
भगवत्तमा
bhagavattamā
|
भगवत्तमे
bhagavattame
|
भगवत्तमाः
bhagavattamāḥ
|
Vocative |
भगवत्तमे
bhagavattame
|
भगवत्तमे
bhagavattame
|
भगवत्तमाः
bhagavattamāḥ
|
Accusative |
भगवत्तमाम्
bhagavattamām
|
भगवत्तमे
bhagavattame
|
भगवत्तमाः
bhagavattamāḥ
|
Instrumental |
भगवत्तमया
bhagavattamayā
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमाभिः
bhagavattamābhiḥ
|
Dative |
भगवत्तमायै
bhagavattamāyai
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमाभ्यः
bhagavattamābhyaḥ
|
Ablative |
भगवत्तमायाः
bhagavattamāyāḥ
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमाभ्यः
bhagavattamābhyaḥ
|
Genitive |
भगवत्तमायाः
bhagavattamāyāḥ
|
भगवत्तमयोः
bhagavattamayoḥ
|
भगवत्तमानाम्
bhagavattamānām
|
Locative |
भगवत्तमायाम्
bhagavattamāyām
|
भगवत्तमयोः
bhagavattamayoḥ
|
भगवत्तमासु
bhagavattamāsu
|