| Singular | Dual | Plural |
| Nominativo |
भगवत्तमा
bhagavattamā
|
भगवत्तमे
bhagavattame
|
भगवत्तमाः
bhagavattamāḥ
|
| Vocativo |
भगवत्तमे
bhagavattame
|
भगवत्तमे
bhagavattame
|
भगवत्तमाः
bhagavattamāḥ
|
| Acusativo |
भगवत्तमाम्
bhagavattamām
|
भगवत्तमे
bhagavattame
|
भगवत्तमाः
bhagavattamāḥ
|
| Instrumental |
भगवत्तमया
bhagavattamayā
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमाभिः
bhagavattamābhiḥ
|
| Dativo |
भगवत्तमायै
bhagavattamāyai
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमाभ्यः
bhagavattamābhyaḥ
|
| Ablativo |
भगवत्तमायाः
bhagavattamāyāḥ
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमाभ्यः
bhagavattamābhyaḥ
|
| Genitivo |
भगवत्तमायाः
bhagavattamāyāḥ
|
भगवत्तमयोः
bhagavattamayoḥ
|
भगवत्तमानाम्
bhagavattamānām
|
| Locativo |
भगवत्तमायाम्
bhagavattamāyām
|
भगवत्तमयोः
bhagavattamayoḥ
|
भगवत्तमासु
bhagavattamāsu
|