| Singular | Dual | Plural |
Nominativo |
भगवत्तमा
bhagavattamā
|
भगवत्तमे
bhagavattame
|
भगवत्तमाः
bhagavattamāḥ
|
Vocativo |
भगवत्तमे
bhagavattame
|
भगवत्तमे
bhagavattame
|
भगवत्तमाः
bhagavattamāḥ
|
Acusativo |
भगवत्तमाम्
bhagavattamām
|
भगवत्तमे
bhagavattame
|
भगवत्तमाः
bhagavattamāḥ
|
Instrumental |
भगवत्तमया
bhagavattamayā
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमाभिः
bhagavattamābhiḥ
|
Dativo |
भगवत्तमायै
bhagavattamāyai
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमाभ्यः
bhagavattamābhyaḥ
|
Ablativo |
भगवत्तमायाः
bhagavattamāyāḥ
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमाभ्यः
bhagavattamābhyaḥ
|
Genitivo |
भगवत्तमायाः
bhagavattamāyāḥ
|
भगवत्तमयोः
bhagavattamayoḥ
|
भगवत्तमानाम्
bhagavattamānām
|
Locativo |
भगवत्तमायाम्
bhagavattamāyām
|
भगवत्तमयोः
bhagavattamayoḥ
|
भगवत्तमासु
bhagavattamāsu
|