| Singular | Dual | Plural |
Nominative |
भगवत्तमम्
bhagavattamam
|
भगवत्तमे
bhagavattame
|
भगवत्तमानि
bhagavattamāni
|
Vocative |
भगवत्तम
bhagavattama
|
भगवत्तमे
bhagavattame
|
भगवत्तमानि
bhagavattamāni
|
Accusative |
भगवत्तमम्
bhagavattamam
|
भगवत्तमे
bhagavattame
|
भगवत्तमानि
bhagavattamāni
|
Instrumental |
भगवत्तमेन
bhagavattamena
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमैः
bhagavattamaiḥ
|
Dative |
भगवत्तमाय
bhagavattamāya
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमेभ्यः
bhagavattamebhyaḥ
|
Ablative |
भगवत्तमात्
bhagavattamāt
|
भगवत्तमाभ्याम्
bhagavattamābhyām
|
भगवत्तमेभ्यः
bhagavattamebhyaḥ
|
Genitive |
भगवत्तमस्य
bhagavattamasya
|
भगवत्तमयोः
bhagavattamayoḥ
|
भगवत्तमानाम्
bhagavattamānām
|
Locative |
भगवत्तमे
bhagavattame
|
भगवत्तमयोः
bhagavattamayoḥ
|
भगवत्तमेषु
bhagavattameṣu
|