Herramientas de sánscrito

Declinación del sánscrito


Declinación de भगवत्तम bhagavattama, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगवत्तमम् bhagavattamam
भगवत्तमे bhagavattame
भगवत्तमानि bhagavattamāni
Vocativo भगवत्तम bhagavattama
भगवत्तमे bhagavattame
भगवत्तमानि bhagavattamāni
Acusativo भगवत्तमम् bhagavattamam
भगवत्तमे bhagavattame
भगवत्तमानि bhagavattamāni
Instrumental भगवत्तमेन bhagavattamena
भगवत्तमाभ्याम् bhagavattamābhyām
भगवत्तमैः bhagavattamaiḥ
Dativo भगवत्तमाय bhagavattamāya
भगवत्तमाभ्याम् bhagavattamābhyām
भगवत्तमेभ्यः bhagavattamebhyaḥ
Ablativo भगवत्तमात् bhagavattamāt
भगवत्तमाभ्याम् bhagavattamābhyām
भगवत्तमेभ्यः bhagavattamebhyaḥ
Genitivo भगवत्तमस्य bhagavattamasya
भगवत्तमयोः bhagavattamayoḥ
भगवत्तमानाम् bhagavattamānām
Locativo भगवत्तमे bhagavattame
भगवत्तमयोः bhagavattamayoḥ
भगवत्तमेषु bhagavattameṣu