Sanskrit tools

Sanskrit declension


Declension of भगवत्तर bhagavattara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवत्तरम् bhagavattaram
भगवत्तरे bhagavattare
भगवत्तराणि bhagavattarāṇi
Vocative भगवत्तर bhagavattara
भगवत्तरे bhagavattare
भगवत्तराणि bhagavattarāṇi
Accusative भगवत्तरम् bhagavattaram
भगवत्तरे bhagavattare
भगवत्तराणि bhagavattarāṇi
Instrumental भगवत्तरेण bhagavattareṇa
भगवत्तराभ्याम् bhagavattarābhyām
भगवत्तरैः bhagavattaraiḥ
Dative भगवत्तराय bhagavattarāya
भगवत्तराभ्याम् bhagavattarābhyām
भगवत्तरेभ्यः bhagavattarebhyaḥ
Ablative भगवत्तरात् bhagavattarāt
भगवत्तराभ्याम् bhagavattarābhyām
भगवत्तरेभ्यः bhagavattarebhyaḥ
Genitive भगवत्तरस्य bhagavattarasya
भगवत्तरयोः bhagavattarayoḥ
भगवत्तराणाम् bhagavattarāṇām
Locative भगवत्तरे bhagavattare
भगवत्तरयोः bhagavattarayoḥ
भगवत्तरेषु bhagavattareṣu