| Singular | Dual | Plural |
| Nominativo |
भगवत्तरम्
bhagavattaram
|
भगवत्तरे
bhagavattare
|
भगवत्तराणि
bhagavattarāṇi
|
| Vocativo |
भगवत्तर
bhagavattara
|
भगवत्तरे
bhagavattare
|
भगवत्तराणि
bhagavattarāṇi
|
| Acusativo |
भगवत्तरम्
bhagavattaram
|
भगवत्तरे
bhagavattare
|
भगवत्तराणि
bhagavattarāṇi
|
| Instrumental |
भगवत्तरेण
bhagavattareṇa
|
भगवत्तराभ्याम्
bhagavattarābhyām
|
भगवत्तरैः
bhagavattaraiḥ
|
| Dativo |
भगवत्तराय
bhagavattarāya
|
भगवत्तराभ्याम्
bhagavattarābhyām
|
भगवत्तरेभ्यः
bhagavattarebhyaḥ
|
| Ablativo |
भगवत्तरात्
bhagavattarāt
|
भगवत्तराभ्याम्
bhagavattarābhyām
|
भगवत्तरेभ्यः
bhagavattarebhyaḥ
|
| Genitivo |
भगवत्तरस्य
bhagavattarasya
|
भगवत्तरयोः
bhagavattarayoḥ
|
भगवत्तराणाम्
bhagavattarāṇām
|
| Locativo |
भगवत्तरे
bhagavattare
|
भगवत्तरयोः
bhagavattarayoḥ
|
भगवत्तरेषु
bhagavattareṣu
|