Sanskrit tools

Sanskrit declension


Declension of भगवत्पादाभाषण bhagavatpādābhāṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवत्पादाभाषणम् bhagavatpādābhāṣaṇam
भगवत्पादाभाषणे bhagavatpādābhāṣaṇe
भगवत्पादाभाषणानि bhagavatpādābhāṣaṇāni
Vocative भगवत्पादाभाषण bhagavatpādābhāṣaṇa
भगवत्पादाभाषणे bhagavatpādābhāṣaṇe
भगवत्पादाभाषणानि bhagavatpādābhāṣaṇāni
Accusative भगवत्पादाभाषणम् bhagavatpādābhāṣaṇam
भगवत्पादाभाषणे bhagavatpādābhāṣaṇe
भगवत्पादाभाषणानि bhagavatpādābhāṣaṇāni
Instrumental भगवत्पादाभाषणेन bhagavatpādābhāṣaṇena
भगवत्पादाभाषणाभ्याम् bhagavatpādābhāṣaṇābhyām
भगवत्पादाभाषणैः bhagavatpādābhāṣaṇaiḥ
Dative भगवत्पादाभाषणाय bhagavatpādābhāṣaṇāya
भगवत्पादाभाषणाभ्याम् bhagavatpādābhāṣaṇābhyām
भगवत्पादाभाषणेभ्यः bhagavatpādābhāṣaṇebhyaḥ
Ablative भगवत्पादाभाषणात् bhagavatpādābhāṣaṇāt
भगवत्पादाभाषणाभ्याम् bhagavatpādābhāṣaṇābhyām
भगवत्पादाभाषणेभ्यः bhagavatpādābhāṣaṇebhyaḥ
Genitive भगवत्पादाभाषणस्य bhagavatpādābhāṣaṇasya
भगवत्पादाभाषणयोः bhagavatpādābhāṣaṇayoḥ
भगवत्पादाभाषणानाम् bhagavatpādābhāṣaṇānām
Locative भगवत्पादाभाषणे bhagavatpādābhāṣaṇe
भगवत्पादाभाषणयोः bhagavatpādābhāṣaṇayoḥ
भगवत्पादाभाषणेषु bhagavatpādābhāṣaṇeṣu