Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भगवत्पादाभाषण bhagavatpādābhāṣaṇa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगवत्पादाभाषणम् bhagavatpādābhāṣaṇam
भगवत्पादाभाषणे bhagavatpādābhāṣaṇe
भगवत्पादाभाषणानि bhagavatpādābhāṣaṇāni
Vocativo भगवत्पादाभाषण bhagavatpādābhāṣaṇa
भगवत्पादाभाषणे bhagavatpādābhāṣaṇe
भगवत्पादाभाषणानि bhagavatpādābhāṣaṇāni
Acusativo भगवत्पादाभाषणम् bhagavatpādābhāṣaṇam
भगवत्पादाभाषणे bhagavatpādābhāṣaṇe
भगवत्पादाभाषणानि bhagavatpādābhāṣaṇāni
Instrumental भगवत्पादाभाषणेन bhagavatpādābhāṣaṇena
भगवत्पादाभाषणाभ्याम् bhagavatpādābhāṣaṇābhyām
भगवत्पादाभाषणैः bhagavatpādābhāṣaṇaiḥ
Dativo भगवत्पादाभाषणाय bhagavatpādābhāṣaṇāya
भगवत्पादाभाषणाभ्याम् bhagavatpādābhāṣaṇābhyām
भगवत्पादाभाषणेभ्यः bhagavatpādābhāṣaṇebhyaḥ
Ablativo भगवत्पादाभाषणात् bhagavatpādābhāṣaṇāt
भगवत्पादाभाषणाभ्याम् bhagavatpādābhāṣaṇābhyām
भगवत्पादाभाषणेभ्यः bhagavatpādābhāṣaṇebhyaḥ
Genitivo भगवत्पादाभाषणस्य bhagavatpādābhāṣaṇasya
भगवत्पादाभाषणयोः bhagavatpādābhāṣaṇayoḥ
भगवत्पादाभाषणानाम् bhagavatpādābhāṣaṇānām
Locativo भगवत्पादाभाषणे bhagavatpādābhāṣaṇe
भगवत्पादाभाषणयोः bhagavatpādābhāṣaṇayoḥ
भगवत्पादाभाषणेषु bhagavatpādābhāṣaṇeṣu