| Singular | Dual | Plural |
Nominativo |
भगवत्पादाभाषणम्
bhagavatpādābhāṣaṇam
|
भगवत्पादाभाषणे
bhagavatpādābhāṣaṇe
|
भगवत्पादाभाषणानि
bhagavatpādābhāṣaṇāni
|
Vocativo |
भगवत्पादाभाषण
bhagavatpādābhāṣaṇa
|
भगवत्पादाभाषणे
bhagavatpādābhāṣaṇe
|
भगवत्पादाभाषणानि
bhagavatpādābhāṣaṇāni
|
Acusativo |
भगवत्पादाभाषणम्
bhagavatpādābhāṣaṇam
|
भगवत्पादाभाषणे
bhagavatpādābhāṣaṇe
|
भगवत्पादाभाषणानि
bhagavatpādābhāṣaṇāni
|
Instrumental |
भगवत्पादाभाषणेन
bhagavatpādābhāṣaṇena
|
भगवत्पादाभाषणाभ्याम्
bhagavatpādābhāṣaṇābhyām
|
भगवत्पादाभाषणैः
bhagavatpādābhāṣaṇaiḥ
|
Dativo |
भगवत्पादाभाषणाय
bhagavatpādābhāṣaṇāya
|
भगवत्पादाभाषणाभ्याम्
bhagavatpādābhāṣaṇābhyām
|
भगवत्पादाभाषणेभ्यः
bhagavatpādābhāṣaṇebhyaḥ
|
Ablativo |
भगवत्पादाभाषणात्
bhagavatpādābhāṣaṇāt
|
भगवत्पादाभाषणाभ्याम्
bhagavatpādābhāṣaṇābhyām
|
भगवत्पादाभाषणेभ्यः
bhagavatpādābhāṣaṇebhyaḥ
|
Genitivo |
भगवत्पादाभाषणस्य
bhagavatpādābhāṣaṇasya
|
भगवत्पादाभाषणयोः
bhagavatpādābhāṣaṇayoḥ
|
भगवत्पादाभाषणानाम्
bhagavatpādābhāṣaṇānām
|
Locativo |
भगवत्पादाभाषणे
bhagavatpādābhāṣaṇe
|
भगवत्पादाभाषणयोः
bhagavatpādābhāṣaṇayoḥ
|
भगवत्पादाभाषणेषु
bhagavatpādābhāṣaṇeṣu
|