Sanskrit tools

Sanskrit declension


Declension of भगवत्पूजाविधि bhagavatpūjāvidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवत्पूजाविधिः bhagavatpūjāvidhiḥ
भगवत्पूजाविधी bhagavatpūjāvidhī
भगवत्पूजाविधयः bhagavatpūjāvidhayaḥ
Vocative भगवत्पूजाविधे bhagavatpūjāvidhe
भगवत्पूजाविधी bhagavatpūjāvidhī
भगवत्पूजाविधयः bhagavatpūjāvidhayaḥ
Accusative भगवत्पूजाविधिम् bhagavatpūjāvidhim
भगवत्पूजाविधी bhagavatpūjāvidhī
भगवत्पूजाविधीन् bhagavatpūjāvidhīn
Instrumental भगवत्पूजाविधिना bhagavatpūjāvidhinā
भगवत्पूजाविधिभ्याम् bhagavatpūjāvidhibhyām
भगवत्पूजाविधिभिः bhagavatpūjāvidhibhiḥ
Dative भगवत्पूजाविधये bhagavatpūjāvidhaye
भगवत्पूजाविधिभ्याम् bhagavatpūjāvidhibhyām
भगवत्पूजाविधिभ्यः bhagavatpūjāvidhibhyaḥ
Ablative भगवत्पूजाविधेः bhagavatpūjāvidheḥ
भगवत्पूजाविधिभ्याम् bhagavatpūjāvidhibhyām
भगवत्पूजाविधिभ्यः bhagavatpūjāvidhibhyaḥ
Genitive भगवत्पूजाविधेः bhagavatpūjāvidheḥ
भगवत्पूजाविध्योः bhagavatpūjāvidhyoḥ
भगवत्पूजाविधीनाम् bhagavatpūjāvidhīnām
Locative भगवत्पूजाविधौ bhagavatpūjāvidhau
भगवत्पूजाविध्योः bhagavatpūjāvidhyoḥ
भगवत्पूजाविधिषु bhagavatpūjāvidhiṣu