| Singular | Dual | Plural |
Nominativo |
भगवत्पूजाविधिः
bhagavatpūjāvidhiḥ
|
भगवत्पूजाविधी
bhagavatpūjāvidhī
|
भगवत्पूजाविधयः
bhagavatpūjāvidhayaḥ
|
Vocativo |
भगवत्पूजाविधे
bhagavatpūjāvidhe
|
भगवत्पूजाविधी
bhagavatpūjāvidhī
|
भगवत्पूजाविधयः
bhagavatpūjāvidhayaḥ
|
Acusativo |
भगवत्पूजाविधिम्
bhagavatpūjāvidhim
|
भगवत्पूजाविधी
bhagavatpūjāvidhī
|
भगवत्पूजाविधीन्
bhagavatpūjāvidhīn
|
Instrumental |
भगवत्पूजाविधिना
bhagavatpūjāvidhinā
|
भगवत्पूजाविधिभ्याम्
bhagavatpūjāvidhibhyām
|
भगवत्पूजाविधिभिः
bhagavatpūjāvidhibhiḥ
|
Dativo |
भगवत्पूजाविधये
bhagavatpūjāvidhaye
|
भगवत्पूजाविधिभ्याम्
bhagavatpūjāvidhibhyām
|
भगवत्पूजाविधिभ्यः
bhagavatpūjāvidhibhyaḥ
|
Ablativo |
भगवत्पूजाविधेः
bhagavatpūjāvidheḥ
|
भगवत्पूजाविधिभ्याम्
bhagavatpūjāvidhibhyām
|
भगवत्पूजाविधिभ्यः
bhagavatpūjāvidhibhyaḥ
|
Genitivo |
भगवत्पूजाविधेः
bhagavatpūjāvidheḥ
|
भगवत्पूजाविध्योः
bhagavatpūjāvidhyoḥ
|
भगवत्पूजाविधीनाम्
bhagavatpūjāvidhīnām
|
Locativo |
भगवत्पूजाविधौ
bhagavatpūjāvidhau
|
भगवत्पूजाविध्योः
bhagavatpūjāvidhyoḥ
|
भगवत्पूजाविधिषु
bhagavatpūjāvidhiṣu
|