| Singular | Dual | Plural |
Nominative |
भगवत्समाराधनविधिः
bhagavatsamārādhanavidhiḥ
|
भगवत्समाराधनविधी
bhagavatsamārādhanavidhī
|
भगवत्समाराधनविधयः
bhagavatsamārādhanavidhayaḥ
|
Vocative |
भगवत्समाराधनविधे
bhagavatsamārādhanavidhe
|
भगवत्समाराधनविधी
bhagavatsamārādhanavidhī
|
भगवत्समाराधनविधयः
bhagavatsamārādhanavidhayaḥ
|
Accusative |
भगवत्समाराधनविधिम्
bhagavatsamārādhanavidhim
|
भगवत्समाराधनविधी
bhagavatsamārādhanavidhī
|
भगवत्समाराधनविधीन्
bhagavatsamārādhanavidhīn
|
Instrumental |
भगवत्समाराधनविधिना
bhagavatsamārādhanavidhinā
|
भगवत्समाराधनविधिभ्याम्
bhagavatsamārādhanavidhibhyām
|
भगवत्समाराधनविधिभिः
bhagavatsamārādhanavidhibhiḥ
|
Dative |
भगवत्समाराधनविधये
bhagavatsamārādhanavidhaye
|
भगवत्समाराधनविधिभ्याम्
bhagavatsamārādhanavidhibhyām
|
भगवत्समाराधनविधिभ्यः
bhagavatsamārādhanavidhibhyaḥ
|
Ablative |
भगवत्समाराधनविधेः
bhagavatsamārādhanavidheḥ
|
भगवत्समाराधनविधिभ्याम्
bhagavatsamārādhanavidhibhyām
|
भगवत्समाराधनविधिभ्यः
bhagavatsamārādhanavidhibhyaḥ
|
Genitive |
भगवत्समाराधनविधेः
bhagavatsamārādhanavidheḥ
|
भगवत्समाराधनविध्योः
bhagavatsamārādhanavidhyoḥ
|
भगवत्समाराधनविधीनाम्
bhagavatsamārādhanavidhīnām
|
Locative |
भगवत्समाराधनविधौ
bhagavatsamārādhanavidhau
|
भगवत्समाराधनविध्योः
bhagavatsamārādhanavidhyoḥ
|
भगवत्समाराधनविधिषु
bhagavatsamārādhanavidhiṣu
|