Herramientas de sánscrito

Declinación del sánscrito


Declinación de भगवत्समाराधनविधि bhagavatsamārādhanavidhi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगवत्समाराधनविधिः bhagavatsamārādhanavidhiḥ
भगवत्समाराधनविधी bhagavatsamārādhanavidhī
भगवत्समाराधनविधयः bhagavatsamārādhanavidhayaḥ
Vocativo भगवत्समाराधनविधे bhagavatsamārādhanavidhe
भगवत्समाराधनविधी bhagavatsamārādhanavidhī
भगवत्समाराधनविधयः bhagavatsamārādhanavidhayaḥ
Acusativo भगवत्समाराधनविधिम् bhagavatsamārādhanavidhim
भगवत्समाराधनविधी bhagavatsamārādhanavidhī
भगवत्समाराधनविधीन् bhagavatsamārādhanavidhīn
Instrumental भगवत्समाराधनविधिना bhagavatsamārādhanavidhinā
भगवत्समाराधनविधिभ्याम् bhagavatsamārādhanavidhibhyām
भगवत्समाराधनविधिभिः bhagavatsamārādhanavidhibhiḥ
Dativo भगवत्समाराधनविधये bhagavatsamārādhanavidhaye
भगवत्समाराधनविधिभ्याम् bhagavatsamārādhanavidhibhyām
भगवत्समाराधनविधिभ्यः bhagavatsamārādhanavidhibhyaḥ
Ablativo भगवत्समाराधनविधेः bhagavatsamārādhanavidheḥ
भगवत्समाराधनविधिभ्याम् bhagavatsamārādhanavidhibhyām
भगवत्समाराधनविधिभ्यः bhagavatsamārādhanavidhibhyaḥ
Genitivo भगवत्समाराधनविधेः bhagavatsamārādhanavidheḥ
भगवत्समाराधनविध्योः bhagavatsamārādhanavidhyoḥ
भगवत्समाराधनविधीनाम् bhagavatsamārādhanavidhīnām
Locativo भगवत्समाराधनविधौ bhagavatsamārādhanavidhau
भगवत्समाराधनविध्योः bhagavatsamārādhanavidhyoḥ
भगवत्समाराधनविधिषु bhagavatsamārādhanavidhiṣu