| Singular | Dual | Plural |
Nominative |
भगवत्सिद्धान्तसंग्रहः
bhagavatsiddhāntasaṁgrahaḥ
|
भगवत्सिद्धान्तसंग्रहौ
bhagavatsiddhāntasaṁgrahau
|
भगवत्सिद्धान्तसंग्रहाः
bhagavatsiddhāntasaṁgrahāḥ
|
Vocative |
भगवत्सिद्धान्तसंग्रह
bhagavatsiddhāntasaṁgraha
|
भगवत्सिद्धान्तसंग्रहौ
bhagavatsiddhāntasaṁgrahau
|
भगवत्सिद्धान्तसंग्रहाः
bhagavatsiddhāntasaṁgrahāḥ
|
Accusative |
भगवत्सिद्धान्तसंग्रहम्
bhagavatsiddhāntasaṁgraham
|
भगवत्सिद्धान्तसंग्रहौ
bhagavatsiddhāntasaṁgrahau
|
भगवत्सिद्धान्तसंग्रहान्
bhagavatsiddhāntasaṁgrahān
|
Instrumental |
भगवत्सिद्धान्तसंग्रहेण
bhagavatsiddhāntasaṁgraheṇa
|
भगवत्सिद्धान्तसंग्रहाभ्याम्
bhagavatsiddhāntasaṁgrahābhyām
|
भगवत्सिद्धान्तसंग्रहैः
bhagavatsiddhāntasaṁgrahaiḥ
|
Dative |
भगवत्सिद्धान्तसंग्रहाय
bhagavatsiddhāntasaṁgrahāya
|
भगवत्सिद्धान्तसंग्रहाभ्याम्
bhagavatsiddhāntasaṁgrahābhyām
|
भगवत्सिद्धान्तसंग्रहेभ्यः
bhagavatsiddhāntasaṁgrahebhyaḥ
|
Ablative |
भगवत्सिद्धान्तसंग्रहात्
bhagavatsiddhāntasaṁgrahāt
|
भगवत्सिद्धान्तसंग्रहाभ्याम्
bhagavatsiddhāntasaṁgrahābhyām
|
भगवत्सिद्धान्तसंग्रहेभ्यः
bhagavatsiddhāntasaṁgrahebhyaḥ
|
Genitive |
भगवत्सिद्धान्तसंग्रहस्य
bhagavatsiddhāntasaṁgrahasya
|
भगवत्सिद्धान्तसंग्रहयोः
bhagavatsiddhāntasaṁgrahayoḥ
|
भगवत्सिद्धान्तसंग्रहाणाम्
bhagavatsiddhāntasaṁgrahāṇām
|
Locative |
भगवत्सिद्धान्तसंग्रहे
bhagavatsiddhāntasaṁgrahe
|
भगवत्सिद्धान्तसंग्रहयोः
bhagavatsiddhāntasaṁgrahayoḥ
|
भगवत्सिद्धान्तसंग्रहेषु
bhagavatsiddhāntasaṁgraheṣu
|