Sanskrit tools

Sanskrit declension


Declension of भगवत्सिद्धान्तसंग्रह bhagavatsiddhāntasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवत्सिद्धान्तसंग्रहः bhagavatsiddhāntasaṁgrahaḥ
भगवत्सिद्धान्तसंग्रहौ bhagavatsiddhāntasaṁgrahau
भगवत्सिद्धान्तसंग्रहाः bhagavatsiddhāntasaṁgrahāḥ
Vocative भगवत्सिद्धान्तसंग्रह bhagavatsiddhāntasaṁgraha
भगवत्सिद्धान्तसंग्रहौ bhagavatsiddhāntasaṁgrahau
भगवत्सिद्धान्तसंग्रहाः bhagavatsiddhāntasaṁgrahāḥ
Accusative भगवत्सिद्धान्तसंग्रहम् bhagavatsiddhāntasaṁgraham
भगवत्सिद्धान्तसंग्रहौ bhagavatsiddhāntasaṁgrahau
भगवत्सिद्धान्तसंग्रहान् bhagavatsiddhāntasaṁgrahān
Instrumental भगवत्सिद्धान्तसंग्रहेण bhagavatsiddhāntasaṁgraheṇa
भगवत्सिद्धान्तसंग्रहाभ्याम् bhagavatsiddhāntasaṁgrahābhyām
भगवत्सिद्धान्तसंग्रहैः bhagavatsiddhāntasaṁgrahaiḥ
Dative भगवत्सिद्धान्तसंग्रहाय bhagavatsiddhāntasaṁgrahāya
भगवत्सिद्धान्तसंग्रहाभ्याम् bhagavatsiddhāntasaṁgrahābhyām
भगवत्सिद्धान्तसंग्रहेभ्यः bhagavatsiddhāntasaṁgrahebhyaḥ
Ablative भगवत्सिद्धान्तसंग्रहात् bhagavatsiddhāntasaṁgrahāt
भगवत्सिद्धान्तसंग्रहाभ्याम् bhagavatsiddhāntasaṁgrahābhyām
भगवत्सिद्धान्तसंग्रहेभ्यः bhagavatsiddhāntasaṁgrahebhyaḥ
Genitive भगवत्सिद्धान्तसंग्रहस्य bhagavatsiddhāntasaṁgrahasya
भगवत्सिद्धान्तसंग्रहयोः bhagavatsiddhāntasaṁgrahayoḥ
भगवत्सिद्धान्तसंग्रहाणाम् bhagavatsiddhāntasaṁgrahāṇām
Locative भगवत्सिद्धान्तसंग्रहे bhagavatsiddhāntasaṁgrahe
भगवत्सिद्धान्तसंग्रहयोः bhagavatsiddhāntasaṁgrahayoḥ
भगवत्सिद्धान्तसंग्रहेषु bhagavatsiddhāntasaṁgraheṣu