Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भगवत्सिद्धान्तसंग्रह bhagavatsiddhāntasaṁgraha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगवत्सिद्धान्तसंग्रहः bhagavatsiddhāntasaṁgrahaḥ
भगवत्सिद्धान्तसंग्रहौ bhagavatsiddhāntasaṁgrahau
भगवत्सिद्धान्तसंग्रहाः bhagavatsiddhāntasaṁgrahāḥ
Vocativo भगवत्सिद्धान्तसंग्रह bhagavatsiddhāntasaṁgraha
भगवत्सिद्धान्तसंग्रहौ bhagavatsiddhāntasaṁgrahau
भगवत्सिद्धान्तसंग्रहाः bhagavatsiddhāntasaṁgrahāḥ
Acusativo भगवत्सिद्धान्तसंग्रहम् bhagavatsiddhāntasaṁgraham
भगवत्सिद्धान्तसंग्रहौ bhagavatsiddhāntasaṁgrahau
भगवत्सिद्धान्तसंग्रहान् bhagavatsiddhāntasaṁgrahān
Instrumental भगवत्सिद्धान्तसंग्रहेण bhagavatsiddhāntasaṁgraheṇa
भगवत्सिद्धान्तसंग्रहाभ्याम् bhagavatsiddhāntasaṁgrahābhyām
भगवत्सिद्धान्तसंग्रहैः bhagavatsiddhāntasaṁgrahaiḥ
Dativo भगवत्सिद्धान्तसंग्रहाय bhagavatsiddhāntasaṁgrahāya
भगवत्सिद्धान्तसंग्रहाभ्याम् bhagavatsiddhāntasaṁgrahābhyām
भगवत्सिद्धान्तसंग्रहेभ्यः bhagavatsiddhāntasaṁgrahebhyaḥ
Ablativo भगवत्सिद्धान्तसंग्रहात् bhagavatsiddhāntasaṁgrahāt
भगवत्सिद्धान्तसंग्रहाभ्याम् bhagavatsiddhāntasaṁgrahābhyām
भगवत्सिद्धान्तसंग्रहेभ्यः bhagavatsiddhāntasaṁgrahebhyaḥ
Genitivo भगवत्सिद्धान्तसंग्रहस्य bhagavatsiddhāntasaṁgrahasya
भगवत्सिद्धान्तसंग्रहयोः bhagavatsiddhāntasaṁgrahayoḥ
भगवत्सिद्धान्तसंग्रहाणाम् bhagavatsiddhāntasaṁgrahāṇām
Locativo भगवत्सिद्धान्तसंग्रहे bhagavatsiddhāntasaṁgrahe
भगवत्सिद्धान्तसंग्रहयोः bhagavatsiddhāntasaṁgrahayoḥ
भगवत्सिद्धान्तसंग्रहेषु bhagavatsiddhāntasaṁgraheṣu