| Singular | Dual | Plural |
Nominative |
भन्दिष्ठम्
bhandiṣṭham
|
भन्दिष्ठे
bhandiṣṭhe
|
भन्दिष्ठानि
bhandiṣṭhāni
|
Vocative |
भन्दिष्ठ
bhandiṣṭha
|
भन्दिष्ठे
bhandiṣṭhe
|
भन्दिष्ठानि
bhandiṣṭhāni
|
Accusative |
भन्दिष्ठम्
bhandiṣṭham
|
भन्दिष्ठे
bhandiṣṭhe
|
भन्दिष्ठानि
bhandiṣṭhāni
|
Instrumental |
भन्दिष्ठेन
bhandiṣṭhena
|
भन्दिष्ठाभ्याम्
bhandiṣṭhābhyām
|
भन्दिष्ठैः
bhandiṣṭhaiḥ
|
Dative |
भन्दिष्ठाय
bhandiṣṭhāya
|
भन्दिष्ठाभ्याम्
bhandiṣṭhābhyām
|
भन्दिष्ठेभ्यः
bhandiṣṭhebhyaḥ
|
Ablative |
भन्दिष्ठात्
bhandiṣṭhāt
|
भन्दिष्ठाभ्याम्
bhandiṣṭhābhyām
|
भन्दिष्ठेभ्यः
bhandiṣṭhebhyaḥ
|
Genitive |
भन्दिष्ठस्य
bhandiṣṭhasya
|
भन्दिष्ठयोः
bhandiṣṭhayoḥ
|
भन्दिष्ठानाम्
bhandiṣṭhānām
|
Locative |
भन्दिष्ठे
bhandiṣṭhe
|
भन्दिष्ठयोः
bhandiṣṭhayoḥ
|
भन्दिष्ठेषु
bhandiṣṭheṣu
|