Herramientas de sánscrito

Declinación del sánscrito


Declinación de भन्दिष्ठ bhandiṣṭha, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भन्दिष्ठम् bhandiṣṭham
भन्दिष्ठे bhandiṣṭhe
भन्दिष्ठानि bhandiṣṭhāni
Vocativo भन्दिष्ठ bhandiṣṭha
भन्दिष्ठे bhandiṣṭhe
भन्दिष्ठानि bhandiṣṭhāni
Acusativo भन्दिष्ठम् bhandiṣṭham
भन्दिष्ठे bhandiṣṭhe
भन्दिष्ठानि bhandiṣṭhāni
Instrumental भन्दिष्ठेन bhandiṣṭhena
भन्दिष्ठाभ्याम् bhandiṣṭhābhyām
भन्दिष्ठैः bhandiṣṭhaiḥ
Dativo भन्दिष्ठाय bhandiṣṭhāya
भन्दिष्ठाभ्याम् bhandiṣṭhābhyām
भन्दिष्ठेभ्यः bhandiṣṭhebhyaḥ
Ablativo भन्दिष्ठात् bhandiṣṭhāt
भन्दिष्ठाभ्याम् bhandiṣṭhābhyām
भन्दिष्ठेभ्यः bhandiṣṭhebhyaḥ
Genitivo भन्दिष्ठस्य bhandiṣṭhasya
भन्दिष्ठयोः bhandiṣṭhayoḥ
भन्दिष्ठानाम् bhandiṣṭhānām
Locativo भन्दिष्ठे bhandiṣṭhe
भन्दिष्ठयोः bhandiṣṭhayoḥ
भन्दिष्ठेषु bhandiṣṭheṣu