Sanskrit tools

Sanskrit declension


Declension of भम्भरालिका bhambharālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भम्भरालिका bhambharālikā
भम्भरालिके bhambharālike
भम्भरालिकाः bhambharālikāḥ
Vocative भम्भरालिके bhambharālike
भम्भरालिके bhambharālike
भम्भरालिकाः bhambharālikāḥ
Accusative भम्भरालिकाम् bhambharālikām
भम्भरालिके bhambharālike
भम्भरालिकाः bhambharālikāḥ
Instrumental भम्भरालिकया bhambharālikayā
भम्भरालिकाभ्याम् bhambharālikābhyām
भम्भरालिकाभिः bhambharālikābhiḥ
Dative भम्भरालिकायै bhambharālikāyai
भम्भरालिकाभ्याम् bhambharālikābhyām
भम्भरालिकाभ्यः bhambharālikābhyaḥ
Ablative भम्भरालिकायाः bhambharālikāyāḥ
भम्भरालिकाभ्याम् bhambharālikābhyām
भम्भरालिकाभ्यः bhambharālikābhyaḥ
Genitive भम्भरालिकायाः bhambharālikāyāḥ
भम्भरालिकयोः bhambharālikayoḥ
भम्भरालिकानाम् bhambharālikānām
Locative भम्भरालिकायाम् bhambharālikāyām
भम्भरालिकयोः bhambharālikayoḥ
भम्भरालिकासु bhambharālikāsu