| Singular | Dual | Plural |
Nominative |
भम्भरालिका
bhambharālikā
|
भम्भरालिके
bhambharālike
|
भम्भरालिकाः
bhambharālikāḥ
|
Vocative |
भम्भरालिके
bhambharālike
|
भम्भरालिके
bhambharālike
|
भम्भरालिकाः
bhambharālikāḥ
|
Accusative |
भम्भरालिकाम्
bhambharālikām
|
भम्भरालिके
bhambharālike
|
भम्भरालिकाः
bhambharālikāḥ
|
Instrumental |
भम्भरालिकया
bhambharālikayā
|
भम्भरालिकाभ्याम्
bhambharālikābhyām
|
भम्भरालिकाभिः
bhambharālikābhiḥ
|
Dative |
भम्भरालिकायै
bhambharālikāyai
|
भम्भरालिकाभ्याम्
bhambharālikābhyām
|
भम्भरालिकाभ्यः
bhambharālikābhyaḥ
|
Ablative |
भम्भरालिकायाः
bhambharālikāyāḥ
|
भम्भरालिकाभ्याम्
bhambharālikābhyām
|
भम्भरालिकाभ्यः
bhambharālikābhyaḥ
|
Genitive |
भम्भरालिकायाः
bhambharālikāyāḥ
|
भम्भरालिकयोः
bhambharālikayoḥ
|
भम्भरालिकानाम्
bhambharālikānām
|
Locative |
भम्भरालिकायाम्
bhambharālikāyām
|
भम्भरालिकयोः
bhambharālikayoḥ
|
भम्भरालिकासु
bhambharālikāsu
|