| Singular | Dual | Plural |
Nominativo |
भम्भरालिका
bhambharālikā
|
भम्भरालिके
bhambharālike
|
भम्भरालिकाः
bhambharālikāḥ
|
Vocativo |
भम्भरालिके
bhambharālike
|
भम्भरालिके
bhambharālike
|
भम्भरालिकाः
bhambharālikāḥ
|
Acusativo |
भम्भरालिकाम्
bhambharālikām
|
भम्भरालिके
bhambharālike
|
भम्भरालिकाः
bhambharālikāḥ
|
Instrumental |
भम्भरालिकया
bhambharālikayā
|
भम्भरालिकाभ्याम्
bhambharālikābhyām
|
भम्भरालिकाभिः
bhambharālikābhiḥ
|
Dativo |
भम्भरालिकायै
bhambharālikāyai
|
भम्भरालिकाभ्याम्
bhambharālikābhyām
|
भम्भरालिकाभ्यः
bhambharālikābhyaḥ
|
Ablativo |
भम्भरालिकायाः
bhambharālikāyāḥ
|
भम्भरालिकाभ्याम्
bhambharālikābhyām
|
भम्भरालिकाभ्यः
bhambharālikābhyaḥ
|
Genitivo |
भम्भरालिकायाः
bhambharālikāyāḥ
|
भम्भरालिकयोः
bhambharālikayoḥ
|
भम्भरालिकानाम्
bhambharālikānām
|
Locativo |
भम्भरालिकायाम्
bhambharālikāyām
|
भम्भरालिकयोः
bhambharālikayoḥ
|
भम्भरालिकासु
bhambharālikāsu
|