| Singular | Dual | Plural |
Nominative |
भम्भराली
bhambharālī
|
भम्भराल्यौ
bhambharālyau
|
भम्भराल्यः
bhambharālyaḥ
|
Vocative |
भम्भरालि
bhambharāli
|
भम्भराल्यौ
bhambharālyau
|
भम्भराल्यः
bhambharālyaḥ
|
Accusative |
भम्भरालीम्
bhambharālīm
|
भम्भराल्यौ
bhambharālyau
|
भम्भरालीः
bhambharālīḥ
|
Instrumental |
भम्भराल्या
bhambharālyā
|
भम्भरालीभ्याम्
bhambharālībhyām
|
भम्भरालीभिः
bhambharālībhiḥ
|
Dative |
भम्भराल्यै
bhambharālyai
|
भम्भरालीभ्याम्
bhambharālībhyām
|
भम्भरालीभ्यः
bhambharālībhyaḥ
|
Ablative |
भम्भराल्याः
bhambharālyāḥ
|
भम्भरालीभ्याम्
bhambharālībhyām
|
भम्भरालीभ्यः
bhambharālībhyaḥ
|
Genitive |
भम्भराल्याः
bhambharālyāḥ
|
भम्भराल्योः
bhambharālyoḥ
|
भम्भरालीनाम्
bhambharālīnām
|
Locative |
भम्भराल्याम्
bhambharālyām
|
भम्भराल्योः
bhambharālyoḥ
|
भम्भरालीषु
bhambharālīṣu
|