Sanskrit tools

Sanskrit declension


Declension of भयकृत् bhayakṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative भयकृत् bhayakṛt
भयकृतौ bhayakṛtau
भयकृतः bhayakṛtaḥ
Vocative भयकृत् bhayakṛt
भयकृतौ bhayakṛtau
भयकृतः bhayakṛtaḥ
Accusative भयकृतम् bhayakṛtam
भयकृतौ bhayakṛtau
भयकृतः bhayakṛtaḥ
Instrumental भयकृता bhayakṛtā
भयकृद्भ्याम् bhayakṛdbhyām
भयकृद्भिः bhayakṛdbhiḥ
Dative भयकृते bhayakṛte
भयकृद्भ्याम् bhayakṛdbhyām
भयकृद्भ्यः bhayakṛdbhyaḥ
Ablative भयकृतः bhayakṛtaḥ
भयकृद्भ्याम् bhayakṛdbhyām
भयकृद्भ्यः bhayakṛdbhyaḥ
Genitive भयकृतः bhayakṛtaḥ
भयकृतोः bhayakṛtoḥ
भयकृताम् bhayakṛtām
Locative भयकृति bhayakṛti
भयकृतोः bhayakṛtoḥ
भयकृत्सु bhayakṛtsu