Singular | Dual | Plural | |
Nominative |
भयकृत्
bhayakṛt |
भयकृतौ
bhayakṛtau |
भयकृतः
bhayakṛtaḥ |
Vocative |
भयकृत्
bhayakṛt |
भयकृतौ
bhayakṛtau |
भयकृतः
bhayakṛtaḥ |
Accusative |
भयकृतम्
bhayakṛtam |
भयकृतौ
bhayakṛtau |
भयकृतः
bhayakṛtaḥ |
Instrumental |
भयकृता
bhayakṛtā |
भयकृद्भ्याम्
bhayakṛdbhyām |
भयकृद्भिः
bhayakṛdbhiḥ |
Dative |
भयकृते
bhayakṛte |
भयकृद्भ्याम्
bhayakṛdbhyām |
भयकृद्भ्यः
bhayakṛdbhyaḥ |
Ablative |
भयकृतः
bhayakṛtaḥ |
भयकृद्भ्याम्
bhayakṛdbhyām |
भयकृद्भ्यः
bhayakṛdbhyaḥ |
Genitive |
भयकृतः
bhayakṛtaḥ |
भयकृतोः
bhayakṛtoḥ |
भयकृताम्
bhayakṛtām |
Locative |
भयकृति
bhayakṛti |
भयकृतोः
bhayakṛtoḥ |
भयकृत्सु
bhayakṛtsu |