Singular | Dual | Plural | |
Nominativo |
भयकृत्
bhayakṛt |
भयकृतौ
bhayakṛtau |
भयकृतः
bhayakṛtaḥ |
Vocativo |
भयकृत्
bhayakṛt |
भयकृतौ
bhayakṛtau |
भयकृतः
bhayakṛtaḥ |
Acusativo |
भयकृतम्
bhayakṛtam |
भयकृतौ
bhayakṛtau |
भयकृतः
bhayakṛtaḥ |
Instrumental |
भयकृता
bhayakṛtā |
भयकृद्भ्याम्
bhayakṛdbhyām |
भयकृद्भिः
bhayakṛdbhiḥ |
Dativo |
भयकृते
bhayakṛte |
भयकृद्भ्याम्
bhayakṛdbhyām |
भयकृद्भ्यः
bhayakṛdbhyaḥ |
Ablativo |
भयकृतः
bhayakṛtaḥ |
भयकृद्भ्याम्
bhayakṛdbhyām |
भयकृद्भ्यः
bhayakṛdbhyaḥ |
Genitivo |
भयकृतः
bhayakṛtaḥ |
भयकृतोः
bhayakṛtoḥ |
भयकृताम्
bhayakṛtām |
Locativo |
भयकृति
bhayakṛti |
भयकृतोः
bhayakṛtoḥ |
भयकृत्सु
bhayakṛtsu |