Sanskrit tools

Sanskrit declension


Declension of भयंकर bhayaṁkara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयंकरम् bhayaṁkaram
भयंकरे bhayaṁkare
भयंकराणि bhayaṁkarāṇi
Vocative भयंकर bhayaṁkara
भयंकरे bhayaṁkare
भयंकराणि bhayaṁkarāṇi
Accusative भयंकरम् bhayaṁkaram
भयंकरे bhayaṁkare
भयंकराणि bhayaṁkarāṇi
Instrumental भयंकरेण bhayaṁkareṇa
भयंकराभ्याम् bhayaṁkarābhyām
भयंकरैः bhayaṁkaraiḥ
Dative भयंकराय bhayaṁkarāya
भयंकराभ्याम् bhayaṁkarābhyām
भयंकरेभ्यः bhayaṁkarebhyaḥ
Ablative भयंकरात् bhayaṁkarāt
भयंकराभ्याम् bhayaṁkarābhyām
भयंकरेभ्यः bhayaṁkarebhyaḥ
Genitive भयंकरस्य bhayaṁkarasya
भयंकरयोः bhayaṁkarayoḥ
भयंकराणाम् bhayaṁkarāṇām
Locative भयंकरे bhayaṁkare
भयंकरयोः bhayaṁkarayoḥ
भयंकरेषु bhayaṁkareṣu