| Singular | Dual | Plural |
Nominativo |
भयंकरम्
bhayaṁkaram
|
भयंकरे
bhayaṁkare
|
भयंकराणि
bhayaṁkarāṇi
|
Vocativo |
भयंकर
bhayaṁkara
|
भयंकरे
bhayaṁkare
|
भयंकराणि
bhayaṁkarāṇi
|
Acusativo |
भयंकरम्
bhayaṁkaram
|
भयंकरे
bhayaṁkare
|
भयंकराणि
bhayaṁkarāṇi
|
Instrumental |
भयंकरेण
bhayaṁkareṇa
|
भयंकराभ्याम्
bhayaṁkarābhyām
|
भयंकरैः
bhayaṁkaraiḥ
|
Dativo |
भयंकराय
bhayaṁkarāya
|
भयंकराभ्याम्
bhayaṁkarābhyām
|
भयंकरेभ्यः
bhayaṁkarebhyaḥ
|
Ablativo |
भयंकरात्
bhayaṁkarāt
|
भयंकराभ्याम्
bhayaṁkarābhyām
|
भयंकरेभ्यः
bhayaṁkarebhyaḥ
|
Genitivo |
भयंकरस्य
bhayaṁkarasya
|
भयंकरयोः
bhayaṁkarayoḥ
|
भयंकराणाम्
bhayaṁkarāṇām
|
Locativo |
भयंकरे
bhayaṁkare
|
भयंकरयोः
bhayaṁkarayoḥ
|
भयंकरेषु
bhayaṁkareṣu
|