Sanskrit tools

Sanskrit declension


Declension of भयंकरी bhayaṁkarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भयंकरी bhayaṁkarī
भयंकर्यौ bhayaṁkaryau
भयंकर्यः bhayaṁkaryaḥ
Vocative भयंकरि bhayaṁkari
भयंकर्यौ bhayaṁkaryau
भयंकर्यः bhayaṁkaryaḥ
Accusative भयंकरीम् bhayaṁkarīm
भयंकर्यौ bhayaṁkaryau
भयंकरीः bhayaṁkarīḥ
Instrumental भयंकर्या bhayaṁkaryā
भयंकरीभ्याम् bhayaṁkarībhyām
भयंकरीभिः bhayaṁkarībhiḥ
Dative भयंकर्यै bhayaṁkaryai
भयंकरीभ्याम् bhayaṁkarībhyām
भयंकरीभ्यः bhayaṁkarībhyaḥ
Ablative भयंकर्याः bhayaṁkaryāḥ
भयंकरीभ्याम् bhayaṁkarībhyām
भयंकरीभ्यः bhayaṁkarībhyaḥ
Genitive भयंकर्याः bhayaṁkaryāḥ
भयंकर्योः bhayaṁkaryoḥ
भयंकरीणाम् bhayaṁkarīṇām
Locative भयंकर्याम् bhayaṁkaryām
भयंकर्योः bhayaṁkaryoḥ
भयंकरीषु bhayaṁkarīṣu