Sanskrit tools

Sanskrit declension


Declension of भयंकर्तृ bhayaṁkartṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative भयंकर्ता bhayaṁkartā
भयंकर्तारौ bhayaṁkartārau
भयंकर्तारः bhayaṁkartāraḥ
Vocative भयंकर्तः bhayaṁkartaḥ
भयंकर्तारौ bhayaṁkartārau
भयंकर्तारः bhayaṁkartāraḥ
Accusative भयंकर्तारम् bhayaṁkartāram
भयंकर्तारौ bhayaṁkartārau
भयंकर्तॄन् bhayaṁkartṝn
Instrumental भयंकर्त्रा bhayaṁkartrā
भयंकर्तृभ्याम् bhayaṁkartṛbhyām
भयंकर्तृभिः bhayaṁkartṛbhiḥ
Dative भयंकर्त्रे bhayaṁkartre
भयंकर्तृभ्याम् bhayaṁkartṛbhyām
भयंकर्तृभ्यः bhayaṁkartṛbhyaḥ
Ablative भयंकर्तुः bhayaṁkartuḥ
भयंकर्तृभ्याम् bhayaṁkartṛbhyām
भयंकर्तृभ्यः bhayaṁkartṛbhyaḥ
Genitive भयंकर्तुः bhayaṁkartuḥ
भयंकर्त्रोः bhayaṁkartroḥ
भयंकर्तॄणाम् bhayaṁkartṝṇām
Locative भयंकर्तरि bhayaṁkartari
भयंकर्त्रोः bhayaṁkartroḥ
भयंकर्तृषु bhayaṁkartṛṣu