| Singular | Dual | Plural |
Nominative |
भयंकर्ता
bhayaṁkartā
|
भयंकर्तारौ
bhayaṁkartārau
|
भयंकर्तारः
bhayaṁkartāraḥ
|
Vocative |
भयंकर्तः
bhayaṁkartaḥ
|
भयंकर्तारौ
bhayaṁkartārau
|
भयंकर्तारः
bhayaṁkartāraḥ
|
Accusative |
भयंकर्तारम्
bhayaṁkartāram
|
भयंकर्तारौ
bhayaṁkartārau
|
भयंकर्तॄन्
bhayaṁkartṝn
|
Instrumental |
भयंकर्त्रा
bhayaṁkartrā
|
भयंकर्तृभ्याम्
bhayaṁkartṛbhyām
|
भयंकर्तृभिः
bhayaṁkartṛbhiḥ
|
Dative |
भयंकर्त्रे
bhayaṁkartre
|
भयंकर्तृभ्याम्
bhayaṁkartṛbhyām
|
भयंकर्तृभ्यः
bhayaṁkartṛbhyaḥ
|
Ablative |
भयंकर्तुः
bhayaṁkartuḥ
|
भयंकर्तृभ्याम्
bhayaṁkartṛbhyām
|
भयंकर्तृभ्यः
bhayaṁkartṛbhyaḥ
|
Genitive |
भयंकर्तुः
bhayaṁkartuḥ
|
भयंकर्त्रोः
bhayaṁkartroḥ
|
भयंकर्तॄणाम्
bhayaṁkartṝṇām
|
Locative |
भयंकर्तरि
bhayaṁkartari
|
भयंकर्त्रोः
bhayaṁkartroḥ
|
भयंकर्तृषु
bhayaṁkartṛṣu
|