| Singular | Dual | Plural |
Nominativo |
भयंकर्ता
bhayaṁkartā
|
भयंकर्तारौ
bhayaṁkartārau
|
भयंकर्तारः
bhayaṁkartāraḥ
|
Vocativo |
भयंकर्तः
bhayaṁkartaḥ
|
भयंकर्तारौ
bhayaṁkartārau
|
भयंकर्तारः
bhayaṁkartāraḥ
|
Acusativo |
भयंकर्तारम्
bhayaṁkartāram
|
भयंकर्तारौ
bhayaṁkartārau
|
भयंकर्तॄन्
bhayaṁkartṝn
|
Instrumental |
भयंकर्त्रा
bhayaṁkartrā
|
भयंकर्तृभ्याम्
bhayaṁkartṛbhyām
|
भयंकर्तृभिः
bhayaṁkartṛbhiḥ
|
Dativo |
भयंकर्त्रे
bhayaṁkartre
|
भयंकर्तृभ्याम्
bhayaṁkartṛbhyām
|
भयंकर्तृभ्यः
bhayaṁkartṛbhyaḥ
|
Ablativo |
भयंकर्तुः
bhayaṁkartuḥ
|
भयंकर्तृभ्याम्
bhayaṁkartṛbhyām
|
भयंकर्तृभ्यः
bhayaṁkartṛbhyaḥ
|
Genitivo |
भयंकर्तुः
bhayaṁkartuḥ
|
भयंकर्त्रोः
bhayaṁkartroḥ
|
भयंकर्तॄणाम्
bhayaṁkartṝṇām
|
Locativo |
भयंकर्तरि
bhayaṁkartari
|
भयंकर्त्रोः
bhayaṁkartroḥ
|
भयंकर्तृषु
bhayaṁkartṛṣu
|