Sanskrit tools

Sanskrit declension


Declension of भयंकर्तृ bhayaṁkartṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative भयंकर्तृ bhayaṁkartṛ
भयंकर्तृणी bhayaṁkartṛṇī
भयंकर्तॄणि bhayaṁkartṝṇi
Vocative भयंकर्तः bhayaṁkartaḥ
भयंकर्तारौ bhayaṁkartārau
भयंकर्तारः bhayaṁkartāraḥ
Accusative भयंकर्तारम् bhayaṁkartāram
भयंकर्तारौ bhayaṁkartārau
भयंकर्तॄन् bhayaṁkartṝn
Instrumental भयंकर्तृणा bhayaṁkartṛṇā
भयंकर्त्रा bhayaṁkartrā
भयंकर्तृभ्याम् bhayaṁkartṛbhyām
भयंकर्तृभिः bhayaṁkartṛbhiḥ
Dative भयंकर्तृणे bhayaṁkartṛṇe
भयंकर्त्रे bhayaṁkartre
भयंकर्तृभ्याम् bhayaṁkartṛbhyām
भयंकर्तृभ्यः bhayaṁkartṛbhyaḥ
Ablative भयंकर्तृणः bhayaṁkartṛṇaḥ
भयंकर्तुः bhayaṁkartuḥ
भयंकर्तृभ्याम् bhayaṁkartṛbhyām
भयंकर्तृभ्यः bhayaṁkartṛbhyaḥ
Genitive भयंकर्तृणः bhayaṁkartṛṇaḥ
भयंकर्तुः bhayaṁkartuḥ
भयंकर्तृणोः bhayaṁkartṛṇoḥ
भयंकर्त्रोः bhayaṁkartroḥ
भयंकर्तॄणाम् bhayaṁkartṝṇām
Locative भयंकर्तृणि bhayaṁkartṛṇi
भयंकर्तरि bhayaṁkartari
भयंकर्तृणोः bhayaṁkartṛṇoḥ
भयंकर्त्रोः bhayaṁkartroḥ
भयंकर्तृषु bhayaṁkartṛṣu