Singular | Dual | Plural | |
Nominativo |
भयंकर्तृ
bhayaṁkartṛ |
भयंकर्तृणी
bhayaṁkartṛṇī |
भयंकर्तॄणि
bhayaṁkartṝṇi |
Vocativo |
भयंकर्तः
bhayaṁkartaḥ |
भयंकर्तारौ
bhayaṁkartārau |
भयंकर्तारः
bhayaṁkartāraḥ |
Acusativo |
भयंकर्तारम्
bhayaṁkartāram |
भयंकर्तारौ
bhayaṁkartārau |
भयंकर्तॄन्
bhayaṁkartṝn |
Instrumental |
भयंकर्तृणा
bhayaṁkartṛṇā भयंकर्त्रा bhayaṁkartrā |
भयंकर्तृभ्याम्
bhayaṁkartṛbhyām |
भयंकर्तृभिः
bhayaṁkartṛbhiḥ |
Dativo |
भयंकर्तृणे
bhayaṁkartṛṇe भयंकर्त्रे bhayaṁkartre |
भयंकर्तृभ्याम्
bhayaṁkartṛbhyām |
भयंकर्तृभ्यः
bhayaṁkartṛbhyaḥ |
Ablativo |
भयंकर्तृणः
bhayaṁkartṛṇaḥ भयंकर्तुः bhayaṁkartuḥ |
भयंकर्तृभ्याम्
bhayaṁkartṛbhyām |
भयंकर्तृभ्यः
bhayaṁkartṛbhyaḥ |
Genitivo |
भयंकर्तृणः
bhayaṁkartṛṇaḥ भयंकर्तुः bhayaṁkartuḥ |
भयंकर्तृणोः
bhayaṁkartṛṇoḥ भयंकर्त्रोः bhayaṁkartroḥ |
भयंकर्तॄणाम्
bhayaṁkartṝṇām |
Locativo |
भयंकर्तृणि
bhayaṁkartṛṇi भयंकर्तरि bhayaṁkartari |
भयंकर्तृणोः
bhayaṁkartṛṇoḥ भयंकर्त्रोः bhayaṁkartroḥ |
भयंकर्तृषु
bhayaṁkartṛṣu |