Sanskrit tools

Sanskrit declension


Declension of भयत्रस्त bhayatrasta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयत्रस्तः bhayatrastaḥ
भयत्रस्तौ bhayatrastau
भयत्रस्ताः bhayatrastāḥ
Vocative भयत्रस्त bhayatrasta
भयत्रस्तौ bhayatrastau
भयत्रस्ताः bhayatrastāḥ
Accusative भयत्रस्तम् bhayatrastam
भयत्रस्तौ bhayatrastau
भयत्रस्तान् bhayatrastān
Instrumental भयत्रस्तेन bhayatrastena
भयत्रस्ताभ्याम् bhayatrastābhyām
भयत्रस्तैः bhayatrastaiḥ
Dative भयत्रस्ताय bhayatrastāya
भयत्रस्ताभ्याम् bhayatrastābhyām
भयत्रस्तेभ्यः bhayatrastebhyaḥ
Ablative भयत्रस्तात् bhayatrastāt
भयत्रस्ताभ्याम् bhayatrastābhyām
भयत्रस्तेभ्यः bhayatrastebhyaḥ
Genitive भयत्रस्तस्य bhayatrastasya
भयत्रस्तयोः bhayatrastayoḥ
भयत्रस्तानाम् bhayatrastānām
Locative भयत्रस्ते bhayatraste
भयत्रस्तयोः bhayatrastayoḥ
भयत्रस्तेषु bhayatrasteṣu