| Singular | Dual | Plural |
Nominativo |
भयत्रस्तः
bhayatrastaḥ
|
भयत्रस्तौ
bhayatrastau
|
भयत्रस्ताः
bhayatrastāḥ
|
Vocativo |
भयत्रस्त
bhayatrasta
|
भयत्रस्तौ
bhayatrastau
|
भयत्रस्ताः
bhayatrastāḥ
|
Acusativo |
भयत्रस्तम्
bhayatrastam
|
भयत्रस्तौ
bhayatrastau
|
भयत्रस्तान्
bhayatrastān
|
Instrumental |
भयत्रस्तेन
bhayatrastena
|
भयत्रस्ताभ्याम्
bhayatrastābhyām
|
भयत्रस्तैः
bhayatrastaiḥ
|
Dativo |
भयत्रस्ताय
bhayatrastāya
|
भयत्रस्ताभ्याम्
bhayatrastābhyām
|
भयत्रस्तेभ्यः
bhayatrastebhyaḥ
|
Ablativo |
भयत्रस्तात्
bhayatrastāt
|
भयत्रस्ताभ्याम्
bhayatrastābhyām
|
भयत्रस्तेभ्यः
bhayatrastebhyaḥ
|
Genitivo |
भयत्रस्तस्य
bhayatrastasya
|
भयत्रस्तयोः
bhayatrastayoḥ
|
भयत्रस्तानाम्
bhayatrastānām
|
Locativo |
भयत्रस्ते
bhayatraste
|
भयत्रस्तयोः
bhayatrastayoḥ
|
भयत्रस्तेषु
bhayatrasteṣu
|