Sanskrit tools

Sanskrit declension


Declension of भयत्रस्ता bhayatrastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयत्रस्ता bhayatrastā
भयत्रस्ते bhayatraste
भयत्रस्ताः bhayatrastāḥ
Vocative भयत्रस्ते bhayatraste
भयत्रस्ते bhayatraste
भयत्रस्ताः bhayatrastāḥ
Accusative भयत्रस्ताम् bhayatrastām
भयत्रस्ते bhayatraste
भयत्रस्ताः bhayatrastāḥ
Instrumental भयत्रस्तया bhayatrastayā
भयत्रस्ताभ्याम् bhayatrastābhyām
भयत्रस्ताभिः bhayatrastābhiḥ
Dative भयत्रस्तायै bhayatrastāyai
भयत्रस्ताभ्याम् bhayatrastābhyām
भयत्रस्ताभ्यः bhayatrastābhyaḥ
Ablative भयत्रस्तायाः bhayatrastāyāḥ
भयत्रस्ताभ्याम् bhayatrastābhyām
भयत्रस्ताभ्यः bhayatrastābhyaḥ
Genitive भयत्रस्तायाः bhayatrastāyāḥ
भयत्रस्तयोः bhayatrastayoḥ
भयत्रस्तानाम् bhayatrastānām
Locative भयत्रस्तायाम् bhayatrastāyām
भयत्रस्तयोः bhayatrastayoḥ
भयत्रस्तासु bhayatrastāsu